這是本文件的舊版!
किरीटिनं गदिनं चक्रिणं च तेजोराशिं सर्वतो दीप्तिमन्तम् । पश्यामि त्वां दुर्निरीक्ष्यं समन्ता- द्दीप्तानलार्कद्युतिमप्रमेयम् ॥ १७ ॥ kirīṭinaṁ gadinaṁ cakriṇaṁ ca tejo-rāśiṁ sarvato dīptimantam paśyāmi tvāṁ durnirīkṣyaṁ samantād dīptānalārka-dyutim aprameyam kirīṭinam——以頭冑;gadinam——以鈎鎚;cakriṇam——以飛碟;ca——和;tejorāśim——光芒;sarvataḥ——各方面;dīptimantam——發光;paśyāmi——我看見;tvām——祢;durnirīkṣyam——很難看見;samantāt——蔓延;dīpta-anala——火焰;arka——太陽;dyutim——陽光;aprameyam——不能量度的。
17.「祢的形體,戴上了不同的皇冠,拿着不同的杵碟,在眩目的光燦中不易看清楚。袮的光輝好像太陽一般,輝煌而且無法量度。