這是本文件的舊版!
कुलक्षये प्रणश्यन्ति कुलधर्माः सनातनाः ।
धर्मे नष्टे कुलं कृत्स्नमधर्मोऽभिभवत्युत ॥ ३९ ॥
kula-kṣaye praṇaśyanti
kula-dharmāḥ sanātanāḥ
dharme naṣṭe kulaṁ kṛtsnam
adharmo ’bhibhavaty uta
kula-kṣaye-摧毀家庭; praṇaśyanti — 被征服; kula-dharmāḥ — 家庭傳統; sanatanah──永恆; dharme——宗教; naṣṭe-被摧毀; kulam-家庭; kṛtsnam-整個; adharmah-反宗教; abhibhavati-轉變; uta——據說。
39. 「王朝崩潰,永恒的家庭傳統隨着瓦解。於是,剩下來的成員便做出種種反宗敎的事情。
要旨
在社會四階層的制度中,有很多宗敎傳統原則幫助家庭成員在靈性觀念方面正確成長。家庭中的長者負責這種從生至死的淨化過程。但長者死後,這些家庭的淨化傳統可能終結,剩下來的年輕成員養成種種反宗教習慣,因而失去獲靈性救贖的機會。故此,不管有任何理由,長者也不該殺。