這是本文件的舊版!
अर्जुन उवाच सेनयोरुभयोर्मध्ये रथं स्थापय मेऽच्युत । यावदेतान्निरीक्षेऽहं योद्धुकामानवस्थितान् ॥ २१ ॥ कैर्मया सह योद्धव्यमस्मिन्रणसमुद्यमे ॥ २२ ॥ arjuna uvāca senayor ubhayor madhye rathaṁ sthāpaya me ’cyuta yāvad etān nirīkṣe ’haṁ yoddhu-kāmān avasthitān kair mayā saha yoddhavyam asmin raṇa-samudyame Synonyms
arjunaḥ uvāca — Arjuna said; senayoḥ — of the armies; ubhayoḥ — both; madhye — between; ratham — the chariot; sthāpaya — please keep; me — my; acyuta — O infallible one; yāvat — as long as; etān — all these; nirīkṣe — may look upon; aham — I; yoddhu-kāmān — desiring to fight; avasthitān — arrayed on the battlefield; kaiḥ — with whom; mayā — by me; saha — together; yoddhavyam — have to fight; asmin — in this; raṇa — strife; samudyame — in the attempt. 21/ 22.「啊!可信賴的人,請驅馳我的戰車至兩軍之間,讓我看看,誰在這裏,誰躍躍欲戰,誰在這塲大戰中與我爲敵。 要旨
雖然主 Krishna 是至尊性格神首,出於無緣的恩慈,祂爲朋友服務 。祂對奉獻者,恩寵有加,從不忽略,因此,這裏稱祂爲可信賴的人。作爲御者,祂要服從阿尊拿的命令;祂迅速執行命令,絕不猶豫,所以被稱爲可信賴的人。祂雖爲奉獻者駕車,但祂至高無上的地位,不容異議 。無論如何,祂是至尊性格神首,是感官之主。主跟侍從的關係十分甜蜜,而且十分超然。侍從準備了隨時爲主服務,同樣,主也常常找機會爲奉獻者服務。當純粹的奉獻者在有利的地位,向祂發命令時,祂會更快樂 ─ 較之祂向奉獻者發命令更快樂。祂是主人,每一個人都得聽從祂的命令,誰也不能命令祂。雖然祂可信賴,主宰一切情况,但當祂發現純粹的奉獻者在命令祂,祂會獲得超然的快樂。
主純粹的奉獻者阿尊拿,並不想與堂兄弟作戰,但杜尤丹拿堅持不肯和談,所以他被逼來到戰塲。所以,他很渴望看看戰塲上的將領。固然,在戰塲上,和談已不可能,他還是想再看一看他們,而且要了解他們堅持戰爭的程度。