這是本文件的舊版!
स घोषो धार्तराष्ट्राणां हृदयानि व्यदारयत् ।
नभश्च पृथिवीं चैव तुमुलोऽभ्यनुनादयन् ॥ १९ ॥
sa ghoṣo dhārtarāṣṭrāṇāṁ
hṛdayāni vyadārayat
nabhaś ca pṛthivīṁ caiva
tumulo ’bhyanunādayan
Synonyms
saḥ — that; ghoṣaḥ — vibration; dhārtarāṣṭrāṇām — of the sons of Dhṛtarāṣṭra; hṛdayāni — hearts; vyadārayat — shattered; nabhaḥ — the sky; ca — also; pṛthivīm — the surface of the earth; ca — also; eva — certainly; tumulaḥ — uproarious; abhyanunādayan — resounding.
19. 這些不同的海螺,吹奏起來,囂囂嚷嚷,動天震地,叫狄拓拉施陀諸子心膽倶裂。
要旨
《梵歌》並無提及,當杜尤丹拿那一方彼斯瑪等人各自吹起海螺的時候,潘達瓦兄弟心寒。這節詩卻敍述了,潘達瓦兄弟的角號叫狄拓拉施陀諸子心膽倶裂。這是由於潘達瓦兄弟的聖潔和他們對主的信心。一個人托庇於至尊主,即使在最大的災難中,也不用恐懼。