使用者工具

這是本文件的舊版!


韋達經典的精粹格言

athāto brahma jijñāsā
來到此刻,人類生命目的就是詢問絕對真理。

閱讀更多 吠壇多1.1.1

janmādy asya yataḥ

janmādy asya yataḥ 萬物一切皆從至尊人格首神衍生而來。(SB1.1.1)

sarva-kāraṇa-kāraṇam:

至尊人格首神是萬源之源。(婆羅賀摩讚)

sarvaṁ khalv idaṁ brahma:

所有一切皆為梵。

brahma satyaṁ jagan mithyā: 世界是幻像,梵才為真實。
Hare Kṛṣṇa Hare Kṛṣṇa Kṛṣṇa Kṛṣṇa Hare Hare Hare Rāma Hare Rāma Rāma Rāma Hare Hare
jñānaṁ niḥśreyasārthāya: 覺悟的終極完美就是知識(SB3.26.2)
puruṣasya ātma-darśanam: 人必須認識自己
svāmin kṛtārtho ‘smi varaṁ na yāce: 我稱心滿足,不想向袮要求任何祝福。(C Madhya 22.42)
sarve sukhino bhavantu: 讓所有眾生快樂
asato mā sad gama: 不停於短暫,來到永恆
manorathenāsati dhāvato bahiḥ: 單憑心的推演,人所作服務只在於外表的短暫世界。(SB 5.18.12 ) Tapo divyam: 人該修煉苦行以聖潔自我

本網站使用 Cookie。使用本網站即表示您同意在您的電腦上儲存 Cookie。此外,您確認已閱讀並瞭解我們的隱私權政策。如果您不同意,請離開本網站。

More information