使用者工具

這是本文件的舊版!


韋達經典的精粹格言

athāto brahma jijñāsā

athāto brahma jijñāsā

來到此刻,人類生命目的就是詢問絕對真理。 吠壇多1.1.1
janmādy asya yataḥ

janmādy asya yataḥ 萬物一切皆從至尊人格首神衍生而來。(SB1.1.1)

sarva-kāraṇa-kāraṇam:

至尊人格首神是萬源之源。(婆羅賀摩讚)

sarvaṁ khalv idaṁ brahma:

所有一切皆為梵。

brahma satyaṁ jagan mithyā: 世界是幻像,梵才為真實。
Hare Kṛṣṇa Hare Kṛṣṇa Kṛṣṇa Kṛṣṇa Hare Hare Hare Rāma Hare Rāma Rāma Rāma Hare Hare
jñānaṁ niḥśreyasārthāya: 覺悟的終極完美就是知識(SB3.26.2)
puruṣasya ātma-darśanam: 人必須認識自己
svāmin kṛtārtho ‘smi varaṁ na yāce: 我稱心滿足,不想向袮要求任何祝福。(C Madhya 22.42)
sarve sukhino bhavantu: 讓所有眾生快樂
asato mā sad gama: 不停於短暫,來到永恆
manorathenāsati dhāvato bahiḥ: 單憑心的推演,人所作服務只在於外表的短暫世界。(SB 5.18.12 ) Tapo divyam: 人該修煉苦行以聖潔自我

This website uses cookies. By using the website, you agree with storing cookies on your computer. Also, you acknowledge that you have read and understand our Privacy Policy. If you do not agree, please leave the website.

More information