這是本文件的舊版!
यः सर्वत्रानभिस्नेहस्तत्तत्प्राप्य शुभाशुभम् । नाभिनन्दति न द्वेष्टि तस्य प्रज्ञा प्रतिष्ठिता ॥ ५७ ॥ yaḥ sarvatrānabhisnehas tat tat prāpya śubhāśubham nābhinandati na dveṣṭi tasya prajñā pratiṣṭhitā
字譯
yaḥ — 誰;sarvatra — 每一處地方;anabhisnenaḥ — 沒有寵愛;tat — 那;tat — 那;prāpya — 達到;śubha — 好;aśubbham — 壞;na — 永不;abhinandati — 祈求;na — 永不;dveṣṭi — 妒忌;tasya — 他的;prajñā — 完整知識;pratiṣṭhita — 堅定於。
譯文
「無所依附,不爲善喜,不爲惡悲,便專注於完美的知識。
要旨
物質世界常有善惡變化。人不爲所動,不受善惡影响,便算得上專注於 Krishna 知覺。這個世界充滿相對,只要一天身處其中,難免有善有惡。專注於