這是本文件的舊版!
यः सर्वत्रानभिस्नेहस्तत्तत्प्राप्य शुभाशुभम् । नाभिनन्दति न द्वेष्टि तस्य प्रज्ञा प्रतिष्ठिता ॥ ५७ ॥ yaḥ sarvatrānabhisnehas tat tat prāpya śubhāśubham nābhinandati na dveṣṭi tasya prajñā pratiṣṭhitā
yaḥ——誰;sarvatra——每一處地方;anabhisnenaḥ——沒有寵愛;tat——那;tat——那;prāpya——達到;śubha——好;aśubbham——壞;na——永不;abhinandati——祈求;na——永不;dveṣṭi——妒忌;tasya——他的;prajñā——完整知識;pratiṣṭhita——堅定於。
57. 「無所依附,不爲善喜,不爲惡悲,便專注於完美的知識。
要旨
物質世界常有善惡變化。人不爲所動,不受善惡影响,便算得上專注於 Krishna 知覺。這個世界充滿相對,只要一天身處其中,難免有善有惡。專注於 Krishna 知覺,因爲只跟全善的絕對 Krishna 發生關係,所以,不受善惡影响。這樣念念不離,便到達完美的超然境地 ;這境地稱爲神定。