使用者工具

11 章 29 節

यथा प्रदीप्‍तं ज्‍वलनं पतङ्गा
विशन्ति नाशाय समृद्धवेगा: ।
तथैव नाशाय विशन्ति लोका-
स्तवापि वक्‍त्राणि समृद्धवेगा: ॥ २९ ॥

yathā pradīptaṁ jvalanaṁ pataṅgā
viśanti nāśāya samṛddha-vegāḥ
tathaiva nāśāya viśanti lokās
tavāpi vaktrāṇi samṛddha-vegāḥ
字譯

yathā — 好像;pradīptam — 熾燃的;jvalanam — 火;pataṅgāḥ — 飛蛾;viśanti — 進入;nāśāya — 毀滅;samṛddha — 完全的;vegāḥ — 速度;tathā eva — 同樣地;nāśāya — 毀滅;viśanti — 進入;lokāḥ — 所有人;tava — 向祢;api — 還有;vaktrāṇi — 在口中;samṛddha-vegāḥ — 以全速。

譯文

「如飛蛾撲進皇皇的火,我看到,所有人都極快地湧入祢的口裡。

本網站使用 Cookie。使用本網站即表示您同意在您的電腦上儲存 Cookie。此外,您確認已閱讀並瞭解我們的隱私權政策。如果您不同意,請離開本網站。

More information