使用者工具

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
vedanta_intro [2024/11/10 06:51] hostvedanta_intro [2024/11/10 07:42] (目前版本) host
行 13: 行 13:
 所以要解讀這些隱語,須有超強智力,或十分高學歷。所有的阿者尼耶(ācāryas),阿者尼耶是掌控韋陀文化的重要人物,如 Śaṅkarācārya,Madhvācārya,Rāmānujācārya,他們無不為吠檀多經作評。因為,除非能解讀 Vedānta-sūtra,否則人不配當阿者尼耶。韋達系統不接受任何人為阿者尼耶,除非他能為自己解讀《吠檀多》及寫作評論,這稱為 prasthāna-traya。 所以要解讀這些隱語,須有超強智力,或十分高學歷。所有的阿者尼耶(ācāryas),阿者尼耶是掌控韋陀文化的重要人物,如 Śaṅkarācārya,Madhvācārya,Rāmānujācārya,他們無不為吠檀多經作評。因為,除非能解讀 Vedānta-sūtra,否則人不配當阿者尼耶。韋達系統不接受任何人為阿者尼耶,除非他能為自己解讀《吠檀多》及寫作評論,這稱為 prasthāna-traya。
  
-終極來說,吠檀多經就如 Kṛṣṇa 所說,vedaiś ca sarvaiḥ。 Sarvaiḥ 所有一字意思包括了吠檀多經。 Vedaiś ca sarvair aham eva vedyam [博伽梵歌15.15]:韋經(包括吠檀多經)「就是為了認識**我**。」 博伽梵歌說:vedānta-kṛt vedānta-vit ca aham。 Vedānta-kṛt,「我是 Vedānta-sūtra 的編纂者。」吠檀多經是由聖維亞薩編纂的,Dvaipāyana Vyāsa,正是 Kṛṣṇa 的化身。+終極來說,就如 Kṛṣṇa 所說,vedaiś ca sarvaiḥ。 其中的 sarvaiḥ (所有)一字包括了吠檀多經。 Vedaiś ca sarvair aham eva vedyam [博伽梵歌15.15]Kṛṣṇa 說經(包括吠檀多經)的目的是為了認識**我**。」 博伽梵歌說:vedānta-kṛt vedānta-vit ca aham。 Vedānta-kṛt,「我是 Vedānta-sūtra 的編纂者。」吠檀多經是由聖維亞薩編纂的,Dvaipāyana Vyāsa,而他正是 Kṛṣṇa 的化身。
    
-吠檀多經由聖維亞薩編寫,聖維亞薩却为祂的化身,故跟祂沒有分別。 vedanta-kṛt 是指吠檀多的編篡者吠檀多的編篡者亦就是 vedanta-vit(認識吠檀多的人)。 +聖維亞薩為主的化身,吠檀多經由聖維亞薩編寫,與主無異。 vedanta-kṛt 是指編寫吠檀多的,吠檀多的編篡者亦就是 vedanta-vit(認識吠檀多的人)。 
-書是由作者所寫,作者肯定知道這書的目的。其他人法知道。就像我的目的你不。因此,Kṛṣṇa 說 vedānta-kṛt (Vedānta-sūtra 的編纂者)及 vedānta-vit(認識吠檀多的人)。+書是由作者所寫,作者肯定知道這書的目的。其他人法知道。就像我的目的你不知一樣。因此,Kṛṣṇa 說 vedānta-kṛt (Vedānta-sūtra 的編纂者)及 vedānta-vit(認識吠檀多的人)。
  
  
行 27: 行 27:
 學派: 學派:
  
-Sankaracarya kevaladvaita advaita-vada   (一元論) +  - Sankaracarya kevaladvaita advaita-vada   (一元論) 
-Ramanujacarya visistadvaita vada  (具體一元論) +  Ramanujacarya visistadvaita vada  (具體一元論) 
-Madhvacarya suddha-dvaitadvaita vada  (純一元二元論) +  Madhvacarya suddha-dvaitadvaita vada  (純一元二元論) 
-Nimbhaka dvaitadvaita vada  (一元二元論) +  Nimbhaka dvaitadvaita vada  (一元二元論) 
-Visnu Swami suddha-advaita vada  (純二元論) +  Visnu Swami suddha-advaita vada  (純二元論) 
-Baladeva Vidyabhusana acintaya-bhedabheda-tattva  (不可思議即一即二論)+  Baladeva Vidyabhusana acintaya-bhedabheda-tattva  (不可思議即一即二論)
  
 sutra:精短詩句,言簡意劾表達所有知識精華,必須普及、通用,在語言表現上無可挑剔。 sutra:精短詩句,言簡意劾表達所有知識精華,必須普及、通用,在語言表現上無可挑剔。

This website uses cookies. By using the website, you agree with storing cookies on your computer. Also, you acknowledge that you have read and understand our Privacy Policy. If you do not agree, please leave the website.

More information