使用者工具

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
下次修改
前次修改
vedanta_intro [2024/11/10 03:41] hostvedanta_intro [2024/11/10 07:42] (目前版本) host
行 4: 行 4:
 吠檀多 Vedānta 由 Vedā 及anta 的組合成字,其中 Veda 的意思是知識,anta 的意思是終極的,合起來的意思是終極的知識 。 吠檀多 Vedānta 由 Vedā 及anta 的組合成字,其中 Veda 的意思是知識,anta 的意思是終極的,合起來的意思是終極的知識 。
  
-Kṛṣṇa 在《博伽梵歌》中說,vedaiś ca sarvair aham eva vedyam [Bg. 15.15]:「閱讀韋經經的最終目的是認識**我**。」+Kṛṣṇa 在《博伽梵歌》中說,vedaiś ca sarvair aham eva vedyam [Bg. 15.15]:「閱讀韋經經的最終目的是認識**我**。」
    
-能懂吠檀多哲學都是非常博學的學者。至少必定是十分淵博的梵文學者,必須有足夠智慧理解吠檀多經是甚麼。因為這部典一切經文,都句記述。像吠檀多經第一句經文: athāto brahma jijñāsā。只有三句字:ataḥ、brahma、jijñāsā。這幾句字蘊藏了浩瀚的哲學。+能懂吠檀多哲學都是非常博學的學者。至少必定是十分淵博的梵文學者,必須有足夠智慧理解吠檀多經是甚麼。因為吠檀多經文,都以短句形式記述。像吠檀多經第一句經文: athāto brahma jijñāsā。只有三句字:ataḥ、brahma、jijñāsā。這幾句字蘊藏了浩瀚的哲學。
  
-其後下一句格言是 janmādy asya yataḥ [SB 1.1.1]。 Janma, ādi, asya, yataḥ。 「從那來,」asya,viśvasya,「這宇宙裡的一切展示」,這宇宙展示從那而來,它停留在那在那瓦解。 Janmādy asya yataḥ。吠檀多就是以這形式寫成,Vedānta-sūtra 言簡意賅的暗語,是全部韋陀的目的。+其後下一句經文是 janmādy asya yataḥ [SB 1.1.1]。 Janma, ādi, asya, yataḥ。 「從那來,」asya,viśvasya,「這宇宙裡的一切展示」,這宇宙展示從那而來,它停留在那,在那瓦解。 Janmādy asya yataḥ。吠檀多就是以這形式寫成,Vedānta-sūtra 言簡意賅編寫,是全部韋陀文獻的目的。
    
  
-所以要解讀這些語,有超強的腦力,或者是非常標準的學歷。所有的阿者尼耶(ācāryas),阿者尼耶是掌控韋陀文的重要人物,如 Śaṅkarācārya,Madhvācārya,Rāmānujācārya,他們無不為吠檀多經作評。因為,除非能解讀 Vedānta-sūtra,否則能被承認為欽授的阿者尼耶。韋陀的系統不容許任何人都可成為阿者尼耶,他必須為《吠檀多》作出自己的解於陳述,這稱為 prasthāna-traya。 +所以要解讀這些語,須有超強力,或十分高學歷。所有的阿者尼耶(ācāryas),阿者尼耶是掌控韋陀文的重要人物,如 Śaṅkarācārya,Madhvācārya,Rāmānujācārya,他們無不為吠檀多經作評。因為,除非能解讀 Vedānta-sūtra,否則配當阿者尼耶。韋系統不接受任何人為阿者尼耶,除非他能為自己解讀《吠檀多》及寫作評,這稱為 prasthāna-traya。 
-去到最後吠檀多經就如 Kṛṣṇa 所說,vedaiś ca sarvaiḥ。 Sarvaiḥ 所有一字意思包括了吠檀多經。 Vedaiś ca sarvair aham eva vedyam [博伽梵歌15.15]:韋經(包括吠檀多經)「就是為了認識我。」,為什麼呢? 博伽梵歌繼續說:vedānta-kṛt vedānta-vit ca aham。 Vedānta-kṛt,「我是 Vedānta-sūtra 的編纂者。」吠檀多經是由聖維亞薩編纂的,Dvaipāyana Vyāsa,而他正是 Kṛṣṇa 的化身。+ 
 +終極來說,就如 Kṛṣṇa 所說,vedaiś ca sarvaiḥ。 其中的 sarvaiḥ (所有)一字包括了吠檀多經。 Vedaiś ca sarvair aham eva vedyam [博伽梵歌15.15]Kṛṣṇa 說經(包括吠檀多經)的目的是為了認識****。」 博伽梵歌說:vedānta-kṛt vedānta-vit ca aham。 Vedānta-kṛt,「我是 Vedānta-sūtra 的編纂者。」吠檀多經是由聖維亞薩編纂的,Dvaipāyana Vyāsa,而他正是 Kṛṣṇa 的化身。
    
-吠檀多經由聖維亞薩編寫,而因為聖維亞薩是祂的化身,因此跟祂沒有分別。 vedanta-kṛt 是指吠檀多的編篡者吠檀多的編篡者亦就是 vedanta-vit(認識吠檀多的人)。因為我寫過一些書,所以我知道我寫書的目的為何你不會知道。我的目的你不。因此,Kṛṣṇa 說 vedānta-kṛt (Vedānta-sūtra 的編纂者)及 vedānta-vit(認識吠檀多的人)。 +聖維亞薩為主的化身,吠檀多經由聖維亞薩編寫,因此與主無異。 vedanta-kṛt 是指編寫吠檀多的,吠檀多的編篡者亦就是 vedanta-vit(認識吠檀多的人)。 
- +是由作者所寫作者肯定知道這書的目的。其他人沒法知道。就像我的目的你不知一樣。因此,Kṛṣṇa 說 vedānta-kṛt (Vedānta-sūtra 的編纂者)及 vedānta-vit(認識吠檀多的人)。
-註: +
- +
-中譯:吠檀多、韋達終極、韋丹塔 +
-別名:+
  
-    Brahma-sūtra  梵書 
-    ŚārīrakaVyāsa-sūtra 
-    Bādarāyana-sūtra 
-    Uttara-mīmāmsā 
-    Vedānta-darsana 
  
 +      - Brahma-sūtra  梵書
 +  -     ŚārīrakaVyāsa-sūtra
 +  -     Bādarāyana-sūtra
 +  -     Uttara-mīmāmsā
 +  -     Vedānta-darsana
  
 學派: 學派:
  
-Sankaracarya kevaladvaita advaita-vada   (一元論) +  - Sankaracarya kevaladvaita advaita-vada   (一元論) 
-Ramanujacarya visistadvaita vada  (具體一元論) +  Ramanujacarya visistadvaita vada  (具體一元論) 
-Madhvacarya suddha-dvaitadvaita vada  (純一元二元論) +  Madhvacarya suddha-dvaitadvaita vada  (純一元二元論) 
-Nimbhaka dvaitadvaita vada  (一元二元論) +  Nimbhaka dvaitadvaita vada  (一元二元論) 
-Visnu Swami suddha-advaita vada  (純二元論) +  Visnu Swami suddha-advaita vada  (純二元論) 
-Baladeva Vidyabhusana acintaya-bhedabheda-tattva  (不可思議即一即二論)+  Baladeva Vidyabhusana acintaya-bhedabheda-tattva  (不可思議即一即二論)
  
 sutra:精短詩句,言簡意劾表達所有知識精華,必須普及、通用,在語言表現上無可挑剔。 sutra:精短詩句,言簡意劾表達所有知識精華,必須普及、通用,在語言表現上無可挑剔。

This website uses cookies. By using the website, you agree with storing cookies on your computer. Also, you acknowledge that you have read and understand our Privacy Policy. If you do not agree, please leave the website.

More information