差異處
這裏顯示兩個版本的差異處。
兩邊的前次修訂版前次修改 下次修改 | 前次修改 | ||
bg4.39 [2024/10/08 03:05] – host | bg4.39 [2024/10/19 02:19] (目前版本) – host | ||
---|---|---|---|
行 1: | 行 1: | ||
- | श्रद्धावाँल्लभते ज्ञानं तत्परः संयतेन्द्रियः । | + | <WRAP center box >4 章 39 節</ |
+ | |||
+ | श्रद्धावाँल्लभते ज्ञानं तत्परः संयतेन्द्रियः ।\\ | ||
ज्ञानं लब्ध्वा परां शान्तिमचिरेणाधिगच्छति ॥ ३९ ॥ | ज्ञानं लब्ध्वा परां शान्तिमचिरेणाधिगच्छति ॥ ३९ ॥ | ||
- | śraddhāvāḻ labhate jñānaṁ | + | >śraddhāvāḻ labhate jñānaṁ |
- | tat-paraḥ saṁyatendriyaḥ | + | >tat-paraḥ saṁyatendriyaḥ |
- | jñānaṁ labdhvā parāṁ śāntim | + | >jñānaṁ labdhvā parāṁ śāntim |
- | acireṇādhigacchati | + | >acireṇādhigacchati |
+ | |||
+ | == 字譯 == | ||
+ | <fs medium> | ||
- | śraddhāvān——一個忠心的人;labhate——得到;jñānam——知識;tat-paraḥ——很依附着它;saṁyata——在控制下;indriyaḥ——感官;jñānam——知識;labdhvā——得到了;parām——超然的;śāntim——平靜;acireṇa——很多地;adhigacchati——達到。 | + | == 譯文 == |
- | 39.「堅信不移,念念不離超然知識,抑制感官,很快便到達至高無上的靈性平和。 | + | 「堅信不移,念念不離超然知識,抑制感官,很快便到達至高無上的靈性平和。 |
- | 要旨 | + | == 要旨 |
+ | <fs medium> | ||
- | 對 Krishna 堅信不移,可獲得 Krishna 知覺的知識。要是認爲只以 Krishna 知覺活動,便能達到最高的完美,即可稱爲堅信不移。堅信不移是,一面履行奉獻性服務,一面唱頌: Hare Krishna Hare Krishna Krishna Krishna Hare Hare Hare Rama Hare Rama Rama Rama Hare Hare 。這樣,一切心意上的物質汚垢,淸洗殆盡。除此之外,人還該控制感官。堅信不移,控制感官,很快和很容易,便完全掌握 Krishna 知覺的知識。 | ||
<- bg4.38|上一節 ^ bg|目錄 ^ bg4.40|下一節 -> | <- bg4.38|上一節 ^ bg|目錄 ^ bg4.40|下一節 -> |