使用者工具

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
下次修改
前次修改
bg18.70 [2024/10/17 09:47] hostbg18.70 [2024/10/21 01:22] (目前版本) host
行 1: 行 1:
-अध्येष्यते च य इमं धर्म्यं संवादमावयो:+<WRAP center box  >18 章 70 節</WRAP> 
 + 
 +अध्येष्यते च य इमं धर्म्यं संवादमावयो:\\
 ज्ञानयज्ञेन तेनाहमिष्ट: स्यामिति मे मति: ॥ ७० ॥ ज्ञानयज्ञेन तेनाहमिष्ट: स्यामिति मे मति: ॥ ७० ॥
-adhyeṣyate ca ya imaṁ +>adhyeṣyate ca ya imaṁ 
-dharmyaṁ saṁvādam āvayoḥ +>dharmyaṁ saṁvādam āvayoḥ 
-jñāna-yajñena tenāham +>jñāna-yajñena tenāham 
-iṣṭaḥ syām iti me matiḥ +>iṣṭaḥ syām iti me matiḥ
-adhyeṣyate——會研究學習;ca——還有;yaḥ——他;imam——這;dharmyaṁ——神聖的;saṁvādam——對話;āvayoḥ——我們的;jñāna——知識;yajñena——通過犧牲祭祀;tena——由他;aham——「我」;iṣṭaḥ——崇拜;syām——將會;iti——如此;me——「我」的;matiḥ——意見。  +
- +
-70.「我宣佈,誰硏習這神聖的對話。就是以智慧崇拜我。+
  
 == 字譯 == == 字譯 ==
 +<fs medium>adhyeṣyate — 會研究學習;ca — 還有;yaḥ — 他;imam — 這;dharmyaṁ — 神聖的;saṁvādam — 對話;āvayoḥ — 我們的;jñāna — 知識;yajñena — 通過犧牲祭祀;tena — 由他;aham — 「我」;iṣṭaḥ — 崇拜;syām — 將會;iti — 如此;me — 「我」的;matiḥ — 意見。</fs>
 +
 == 譯文 == == 譯文 ==
-== 要旨 ==+「我宣佈,誰硏習這神聖的對話。就是以智慧崇拜我。 
 + 
    
 <- bg18.69|上一節 ^ bg|目錄 ^ bg18.71|下一節 -> <- bg18.69|上一節 ^ bg|目錄 ^ bg18.71|下一節 ->

This website uses cookies. By using the website, you agree with storing cookies on your computer. Also, you acknowledge that you have read and understand our Privacy Policy. If you do not agree, please leave the website.

More information