使用者工具

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
下次修改
前次修改
bg11.9 [2024/10/10 09:23] hostbg11.9 [2024/10/20 01:26] (目前版本) host
行 1: 行 1:
-सञ्जय उवाच +<WRAP center box  >11 章 9 節</WRAP> 
-एवमुक्त्वा ततो राजन्महायोगेश्वरो हरि: ।+ 
 +सञ्जय उवाच\\ 
 +एवमुक्त्वा ततो राजन्महायोगेश्वरो हरि: ।\\
 दर्शयामास पार्थाय परमं रूपमैश्वरम् ॥ ९ ॥ दर्शयामास पार्थाय परमं रूपमैश्वरम् ॥ ९ ॥
-sañjaya uvāca +>sañjaya uvāca 
-evam uktvā tato rājan +>evam uktvā tato rājan 
-mahā-yogeśvaro hariḥ +>mahā-yogeśvaro hariḥ 
-darśayām āsa pārthāya +>darśayām āsa pārthāya 
-paramaṁ rūpam aiśvaram +>paramaṁ rūpam aiśvaram
-sañjayaḥ uvāca——山齋耶說;evam——如此;uktvā——說著;tataḥ——此後;rājan——啊,國王;mahā-yogeśvaraḥ——最強大的神秘力量修習者;hariḥ——具有至尊無上性格的神首——基士拿;darśayāmāsa——展示;pārthāya——向基士拿;paramam——神聖的;rūpam——宇宙形像;aiśvaram——富裕。  +
- +
-9. 山傑耶說:「王啊丨說完了話,至尊 ─ 一切玄秘力量之主和性格神首,向阿尊拿展示祂的宇宙形體。+
  
 == 字譯 == == 字譯 ==
 +<fs medium>sañjayaḥ uvāca — 山齋耶說;evam — 如此;uktvā — 說著;tataḥ — 此後;rājan — 啊,國王;mahā-yogeśvaraḥ — 最強大的神秘力量修習者;hariḥ — 具有至尊無上性格的神首 — 基士拿;darśayāmāsa — 展示;pārthāya — 向基士拿;paramam — 神聖的;rūpam — 宇宙形像;aiśvaram — 富裕。</fs> 
 +
 == 譯文 == == 譯文 ==
-== 要旨 ==+ 山傑耶說:「王啊丨說完了話,至尊 ─ 一切玄秘力量之主和性格神首,向阿尊拿展示祂的宇宙形體。 
 + 
    
 <- bg11.8|上一節 ^ bg|目錄 ^ bg11.10-11|下一節 -> <- bg11.8|上一節 ^ bg|目錄 ^ bg11.10-11|下一節 ->

This website uses cookies. By using the website, you agree with storing cookies on your computer. Also, you acknowledge that you have read and understand our Privacy Policy. If you do not agree, please leave the website.

More information