使用者工具

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
下次修改
前次修改
bg11.35 [2024/10/10 09:55] hostbg11.35 [2024/10/20 01:45] (目前版本) host
行 1: 行 1:
-सञ्जय उवाच +<WRAP center box  >11 章 35 節</WRAP> 
-एतच्छ्रुत्वा वचनं केशवस्य + 
-कृताञ्जलिर्वेपमान: किरीटी । +सञ्जय उवाच\\ 
-नमस्कृत्वा भूय एवाह कृष्णं+एतच्छ्रुत्वा वचनं केशवस्य\\ 
 +कृताञ्जलिर्वेपमान: किरीटी ।\\ 
 +नमस्कृत्वा भूय एवाह कृष्णं\\
 सगद्ग‍दं भीतभीत: प्रणम्य ॥ ३५ ॥ सगद्ग‍दं भीतभीत: प्रणम्य ॥ ३५ ॥
-sañjaya uvāca +>sañjaya uvāca 
-etac chrutvā vacanaṁ keśavasya +>etac chrutvā vacanaṁ keśavasya 
-kṛtāñjalir vepamānaḥ kirīṭī +>kṛtāñjalir vepamānaḥ kirīṭī 
-namaskṛtvā bhūya evāha kṛṣṇaṁ +>namaskṛtvā bhūya evāha kṛṣṇaṁ 
-sa-gadgadaṁ bhīta-bhītaḥ praṇamya +>sa-gadgadaṁ bhīta-bhītaḥ praṇamya
-sañjayaḥ uvāca——山齋耶說;etat——這樣;śrutvā——聆聽;vacanam——講話;keśavasya——基士拿的;kṛtāñjaliḥ——合着雙手;vepamānaḥ——震顫;kirītī——阿尊拿;namaskṛtvā——作出揖拜;bhūyaḥ——再次;eva——還有;āha kṛṣṇam——向基士拿說;sa-gadgadam——木訥的;bhīta-bhītaḥ——恐懼地;praṇamya——作出揖拜。  +
-35. 山傑耶向狄拓拉施陀說:「王啊!聽了至尊性格神首的話後,阿尊拿震慄了,戰戰競競地合什,向主頂拜,並且顏抖地說:+
  
-要旨 
- 
-一如前述,阿尊拿看到至尊性格神首展示宇宙形體時的情景,驚音顫抖,在驚異中,以奉獻者的身份而不是以朋友的身份祈禱。 
 == 字譯 == == 字譯 ==
 +<fs medium>sañjayaḥ uvāca — 山齋耶說;etat — 這樣;śrutvā — 聆聽;vacanam — 講話;keśavasya — 基士拿的;kṛtāñjaliḥ — 合着雙手;vepamānaḥ — 震顫;kirītī — 阿尊拿;namaskṛtvā — 作出揖拜;bhūyaḥ — 再次;eva — 還有;āha kṛṣṇam — 向基士拿說;sa-gadgadam — 木訥的;bhīta-bhītaḥ — 恐懼地;praṇamya — 作出揖拜。</fs>
 +
 == 譯文 == == 譯文 ==
 +山傑耶向狄拓拉施陀說:「王啊!聽了至尊性格神首的話後,阿尊拿震慄了,戰戰競競地合什,向主頂拜,並且顏抖地說:
 +
 == 要旨 == == 要旨 ==
 +<fs medium>一如前述,阿尊拿看到至尊性格神首展示宇宙形體時的情景,驚音顫抖,在驚異中,以奉獻者的身份而不是以朋友的身份祈禱。</fs>
 +
    
 <- bg11.34|上一節 ^ bg|目錄 ^ bg11.36|下一節 -> <- bg11.34|上一節 ^ bg|目錄 ^ bg11.36|下一節 ->

This website uses cookies. By using the website, you agree with storing cookies on your computer. Also, you acknowledge that you have read and understand our Privacy Policy. If you do not agree, please leave the website.

More information