這是本文件的舊版!
सञ्जय उवाच
तं तथा कृपयाविष्टमश्रुपूर्णाकुलेक्षणम् ।
विषीदन्तमिदं वाक्यमुवाच मधुसूदनः ॥ १ ॥
sañjaya uvāca
taṁ tathā kṛpayāviṣṭam
aśru-pūrṇākulekṣaṇam
viṣīdantam idaṁ vākyam
uvāca madhusūdanaḥ
字譯
sañjayaḥ uvāca——山齋耶說;tam——對阿尊拿;tathā——因此;kṛpayā——由於同情心;āviṣṭam——充滿著;aśru-pūrṇa——眼淚盈盈;ākula——在沮喪中;īkṣaṇam——眼睛;viṣīdantam——哀傷者;idam——這;vākyam——話;uvāca——說;madhusūdanaḥ——瑪瑚蘇丹拿(殺死惡魔瑪瑚的人)。
譯文
1.山傑耶說:『看到阿尊拿滿懷悲惻,哀傷不已,淚水充盈兩眼,馬度魔的屠者 Krishna 說了這些話。』