6 章 19 節
यथा दीपो निवातस्थो नेङ्गते सोपमा स्मृता ।
योगिनो यतचित्तस्य युञ्जतो योगमात्मन: ॥ १९ ॥
yathā dīpo nivāta-stho
neṅgate sopamā smṛtā
yogino yata-cittasya
yuñjato yogam ātmanaḥ
yathā — 好像;dīpaḥ — 一盞燈;nivātasthaḥ — 在沒有風的地方;na — 不會;iṅgate — 搖動;sā upamā — 與那比較;smṛtā — 比喻;yoginaḥ — 瑜祁的;yata-cittasya — 心意在控制之下;yuñjataḥ — 持久地從事於;yogam — 沉思;ātmanaḥ — 於超然性中。
「超然主義者,控制心意,長安於觀想超然自我,絕不動搖,一如燈無風不幌。
眞正在 Krishna 知覺中的人,常專注於超然境界,不受干擾,不斷觀想配得崇拜的主,就好像無風之處的一盞燈。