5 章 24 節
योऽन्त:सुखोऽन्तरारामस्तथान्तर्ज्योतिरेव य: ।
स योगी ब्रह्मनिर्वाणं ब्रह्मभूतोऽधिगच्छति ॥ २४ ॥
yo ’ntaḥ-sukho ’ntar-ārāmas
tathāntar-jyotir eva yaḥ
sa yogī brahma-nirvāṇaṁ
brahma-bhūto ’dhigacchati
yaḥ — 誰;antaḥ-sukhaḥ — 內在的快樂;antaḥ-ārāmah — 內在的活動;tathā — 和;antaḥ-jyotih — 內在目標;eva — 的確地;yaḥ — 任何人;saḥ — 他;yogī — 神秘主義者;brahma-nirvāṇam — 在至尊中被解脫了(婆羅湼槃);brahma-bhūtaḥ — 自覺了;adhigacchati — 達到。
「內樂內悅內明,而且內心活躍,實爲完美的玄秘主義者:在至尊處獲得解脫,而且最後跟至尊一起。
要是不能享受内在的快樂,又怎能退出追求表面快樂的外在活動呢?解脫了的人以事實經騐享受快樂。他能在任何地方,靜靜坐着,享受內在生命的活動。這樣解脫了的人再不會欲望外在的物質快樂。這境界稱爲梵覺,到達了,肯定可重返家園,回歸神首。