使用者工具

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
bg9.6 [2024/10/15 02:11] hostbg9.6 [2024/10/19 21:11] (目前版本) host
行 1: 行 1:
-यथाकाशस्थितो नित्यं वायु: सर्वत्रगो महान् ।+<WRAP center box  >9 章 6 節</WRAP> 
 + 
 +यथाकाशस्थितो नित्यं वायु: सर्वत्रगो महान् ।\\
 तथा सर्वाणि भूतानि मत्स्थानीत्युपधारय ॥ ६ ॥ तथा सर्वाणि भूतानि मत्स्थानीत्युपधारय ॥ ६ ॥
-yathākāśa-sthito nityaṁ +>yathākāśa-sthito nityaṁ 
-vāyuḥ sarvatra-go mahān +>vāyuḥ sarvatra-go mahān 
-tathā sarvāṇi bhūtāni +>tathā sarvāṇi bhūtāni 
-mat-sthānīty upadhāraya+>mat-sthānīty upadhāraya 
 == 字譯 == == 字譯 ==
 <fs medium>yathā — 正如;ākāśa-sthitaḥ — 處於太空;nityam — 經常地;sarvatra-gaḥ — 在每處地方吹動;mahān — 偉大的;tathā — 同樣地;sarvāṇi — 一切事物;bhūtāni — 被創造的生物;mat-sthāni — 處於「我」;iti — 這樣地;upadhāraya — 試圖去了解。</fs> <fs medium>yathā — 正如;ākāśa-sthitaḥ — 處於太空;nityam — 經常地;sarvatra-gaḥ — 在每處地方吹動;mahān — 偉大的;tathā — 同樣地;sarvāṇi — 一切事物;bhūtāni — 被創造的生物;mat-sthāni — 處於「我」;iti — 這樣地;upadhāraya — 試圖去了解。</fs>

This website uses cookies. By using the website, you agree with storing cookies on your computer. Also, you acknowledge that you have read and understand our Privacy Policy. If you do not agree, please leave the website.

More information