使用者工具

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
bg9.25 [2024/10/15 02:41] hostbg9.25 [2024/10/19 21:39] (目前版本) host
行 1: 行 1:
-यान्ति देवव्रता देवान्पितॄन्यान्ति पितृव्रता:+<WRAP center box  >9 章 25 節</WRAP> 
 + 
 +यान्ति देवव्रता देवान्पितॄन्यान्ति पितृव्रता:\\
 भूतानि यान्ति भूतेज्या यान्ति मद्याजिनोऽपि माम् ॥ २५ ॥ भूतानि यान्ति भूतेज्या यान्ति मद्याजिनोऽपि माम् ॥ २५ ॥
-yānti deva-vratā devān +>yānti deva-vratā devān 
-pitṝn yānti pitṛ-vratāḥ +>pitṝn yānti pitṛ-vratāḥ 
-bhūtāni yānti bhūtejyā +>bhūtāni yānti bhūtejyā 
-yānti mad-yājino ’pi mām+>yānti mad-yājino ’pi mām 
 == 字譯 == == 字譯 ==
 <fs medium>yānti — 達到;deva-vratāḥ — 半人神的崇拜者;devān — 往半人神;pitṛrn — 向祖先;yānti — 去;pitṛ-vratāḥ — 祖先的崇拜者;bhūtāni — 往鬼魂和精靈;yānti — 去;bhūtejyāḥ — 鬼魂和精靈的崇拜者;mat — 「我」的;yājinaḥ — 奉獻者;api — 還有;mām — 向「我」。</fs> <fs medium>yānti — 達到;deva-vratāḥ — 半人神的崇拜者;devān — 往半人神;pitṛrn — 向祖先;yānti — 去;pitṛ-vratāḥ — 祖先的崇拜者;bhūtāni — 往鬼魂和精靈;yānti — 去;bhūtejyāḥ — 鬼魂和精靈的崇拜者;mat — 「我」的;yājinaḥ — 奉獻者;api — 還有;mām — 向「我」。</fs>

本網站使用 Cookie。使用本網站即表示您同意在您的電腦上儲存 Cookie。此外,您確認已閱讀並瞭解我們的隱私權政策。如果您不同意,請離開本網站。

More information