使用者工具

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
bg9.25 [2024/10/15 02:41] hostbg9.25 [2024/10/19 21:39] (目前版本) host
行 1: 行 1:
-यान्ति देवव्रता देवान्पितॄन्यान्ति पितृव्रता:+<WRAP center box  >9 章 25 節</WRAP> 
 + 
 +यान्ति देवव्रता देवान्पितॄन्यान्ति पितृव्रता:\\
 भूतानि यान्ति भूतेज्या यान्ति मद्याजिनोऽपि माम् ॥ २५ ॥ भूतानि यान्ति भूतेज्या यान्ति मद्याजिनोऽपि माम् ॥ २५ ॥
-yānti deva-vratā devān +>yānti deva-vratā devān 
-pitṝn yānti pitṛ-vratāḥ +>pitṝn yānti pitṛ-vratāḥ 
-bhūtāni yānti bhūtejyā +>bhūtāni yānti bhūtejyā 
-yānti mad-yājino ’pi mām+>yānti mad-yājino ’pi mām 
 == 字譯 == == 字譯 ==
 <fs medium>yānti — 達到;deva-vratāḥ — 半人神的崇拜者;devān — 往半人神;pitṛrn — 向祖先;yānti — 去;pitṛ-vratāḥ — 祖先的崇拜者;bhūtāni — 往鬼魂和精靈;yānti — 去;bhūtejyāḥ — 鬼魂和精靈的崇拜者;mat — 「我」的;yājinaḥ — 奉獻者;api — 還有;mām — 向「我」。</fs> <fs medium>yānti — 達到;deva-vratāḥ — 半人神的崇拜者;devān — 往半人神;pitṛrn — 向祖先;yānti — 去;pitṛ-vratāḥ — 祖先的崇拜者;bhūtāni — 往鬼魂和精靈;yānti — 去;bhūtejyāḥ — 鬼魂和精靈的崇拜者;mat — 「我」的;yājinaḥ — 奉獻者;api — 還有;mām — 向「我」。</fs>

This website uses cookies. By using the website, you agree with storing cookies on your computer. Also, you acknowledge that you have read and understand our Privacy Policy. If you do not agree, please leave the website.

More information