使用者工具

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
bg9.24 [2024/10/15 02:40] hostbg9.24 [2024/10/19 21:39] (目前版本) host
行 1: 行 1:
-अहं हि सर्वयज्ञानां भोक्ता च प्रभुरेव च ।+<WRAP center box  >9 章 24 節</WRAP> 
 + 
 +अहं हि सर्वयज्ञानां भोक्ता च प्रभुरेव च ।\\
 न तु मामभिजानन्ति तत्त्वेनातश्‍च्‍यवन्ति ते ॥ २४ ॥ न तु मामभिजानन्ति तत्त्वेनातश्‍च्‍यवन्ति ते ॥ २४ ॥
-ahaṁ hi sarva-yajñānāṁ +>ahaṁ hi sarva-yajñānāṁ 
-bhoktā ca prabhur eva ca +>bhoktā ca prabhur eva ca 
-na tu mām abhijānanti +>na tu mām abhijānanti 
-tattvenātaś cyavanti te+>tattvenātaś cyavanti te 
 == 字譯 == == 字譯 ==
 <fs medium>aham — 「我」;hi — 肯定地;sarva — 所有;yajñānām — 祭祀犧牲;bhoktā — 享受者;ca — 和;prabhuḥ — 主;eva — 還有;ca — 和;na — 不;tu — 但是;mām — 「我」;abhijānanti — 知道;tattvena — 實際上;ataḥ — 因此;cyavanti — 墮落;te — 他們。</fs> <fs medium>aham — 「我」;hi — 肯定地;sarva — 所有;yajñānām — 祭祀犧牲;bhoktā — 享受者;ca — 和;prabhuḥ — 主;eva — 還有;ca — 和;na — 不;tu — 但是;mām — 「我」;abhijānanti — 知道;tattvena — 實際上;ataḥ — 因此;cyavanti — 墮落;te — 他們。</fs>

This website uses cookies. By using the website, you agree with storing cookies on your computer. Also, you acknowledge that you have read and understand our Privacy Policy. If you do not agree, please leave the website.

More information