使用者工具

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
bg9.17 [2024/10/15 02:31] hostbg9.17 [2024/10/19 21:30] (目前版本) host
行 1: 行 1:
-पिताहमस्य जगतो माता धाता पितामह:+<WRAP center box  >9 章 17 節</WRAP> 
 + 
 +पिताहमस्य जगतो माता धाता पितामह:\\
 वेद्यं पवित्रम् ॐकार ऋक् साम यजुरेव च ॥ १७ ॥ वेद्यं पवित्रम् ॐकार ऋक् साम यजुरेव च ॥ १७ ॥
-pitāham asya jagato +>pitāham asya jagato 
-mātā dhātā pitāmahaḥ +>mātā dhātā pitāmahaḥ 
-vedyaṁ pavitram oṁ-kāra +>vedyaṁ pavitram oṁ-kāra 
-ṛk sāma yajur eva ca+>ṛk sāma yajur eva ca 
 == 字譯 == == 字譯 ==
 <fs medium>pitā — 父親;aham — 「我」;asya — 這個;jagataḥ — 宇宙的;  mātā — 母親;dhātā — 支持者;pitāmahaḥ — 祖父;vedyam — 被認識的目標;pavitram — 有淨化作用的;omkāraḥ — 「唵」音節;ṛk — 梨俱吠陀;sāma — 婆摩吠陀;yajuḥ — 耶柔吠陀;eva — 肯定地;ca — 和。 <fs medium>pitā — 父親;aham — 「我」;asya — 這個;jagataḥ — 宇宙的;  mātā — 母親;dhātā — 支持者;pitāmahaḥ — 祖父;vedyam — 被認識的目標;pavitram — 有淨化作用的;omkāraḥ — 「唵」音節;ṛk — 梨俱吠陀;sāma — 婆摩吠陀;yajuḥ — 耶柔吠陀;eva — 肯定地;ca — 和。
行 10: 行 13:
  
 == 譯文 == == 譯文 ==
-17. 「對於這個宇宙,我是父母、支柱、始祖。我是知識的對象和淨化者。我是音節唵。我也是《梨倶》、《婆摩》、《耶柔》(《韋達經》)。+「對於這個宇宙,我是父母、支柱、始祖。我是知識的對象和淨化者。我是音節唵。我也是《梨倶》、《婆摩》、《耶柔》(《韋達經》)。
  
 == 要旨 == == 要旨 ==

This website uses cookies. By using the website, you agree with storing cookies on your computer. Also, you acknowledge that you have read and understand our Privacy Policy. If you do not agree, please leave the website.

More information