使用者工具

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
bg9.14 [2024/10/15 02:27] hostbg9.14 [2024/10/19 21:27] (目前版本) host
行 1: 行 1:
-सततं कीर्तयन्तो मां यतन्तश्च दृढव्रता:+<WRAP center box  >9 章 14 節</WRAP> 
 + 
 +सततं कीर्तयन्तो मां यतन्तश्च दृढव्रता:\\
 नमस्यन्तश्च मां भक्त्य‍ा नित्ययुक्ता उपासते ॥ १४ ॥ नमस्यन्तश्च मां भक्त्य‍ा नित्ययुक्ता उपासते ॥ १४ ॥
-satataṁ kīrtayanto māṁ +>satataṁ kīrtayanto māṁ 
-yatantaś ca dṛḍha-vratāḥ +>yatantaś ca dṛḍha-vratāḥ 
-namasyantaś ca māṁ bhaktyā +>namasyantaś ca māṁ bhaktyā 
-nitya-yuktā upāsate+>nitya-yuktā upāsate 
 == 字譯 == == 字譯 ==
 <fs medium>satatam — 經常地;kīrtayantaḥ — 歌頌着;mām — 向「我」;yatantaḥ ca — 也十分努力於;dṛḍha-vratāḥ — 決心;namasyantaḥ ca — 作出揖拜;mām — 向「我」;bhaktyā — 在奉獻中;nitya-yuktāḥ — 永恆地從事於;upāsate — 崇拜。</fs> <fs medium>satatam — 經常地;kīrtayantaḥ — 歌頌着;mām — 向「我」;yatantaḥ ca — 也十分努力於;dṛḍha-vratāḥ — 決心;namasyantaḥ ca — 作出揖拜;mām — 向「我」;bhaktyā — 在奉獻中;nitya-yuktāḥ — 永恆地從事於;upāsate — 崇拜。</fs>

This website uses cookies. By using the website, you agree with storing cookies on your computer. Also, you acknowledge that you have read and understand our Privacy Policy. If you do not agree, please leave the website.

More information