使用者工具

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
bg7.21 [2024/10/14 21:41] hostbg7.21 [2024/10/19 15:34] (目前版本) host
行 1: 行 1:
-यो यो यां यां तनुं भक्त: श्रद्धयार्चितुमिच्छति ।+<WRAP center box  >7 章 21 節</WRAP> 
 + 
 +यो यो यां यां तनुं भक्त: श्रद्धयार्चितुमिच्छति ।\\
 तस्य तस्याचलां श्रद्धां तामेव विदधाम्यहम् ॥ २१ ॥ तस्य तस्याचलां श्रद्धां तामेव विदधाम्यहम् ॥ २१ ॥
-yo yo yāṁ yāṁ tanuṁ bhaktaḥ +>yo yo yāṁ yāṁ tanuṁ bhaktaḥ 
-śraddhayārcitum icchati +>śraddhayārcitum icchati 
-tasya tasyācalāṁ śraddhāṁ +>tasya tasyācalāṁ śraddhāṁ 
-tām eva vidadhāmy aham+>tām eva vidadhāmy aham
  
 == 字譯 == == 字譯 ==
 <fs medium>yaḥ — 那;yaḥ — 那;yām — 一個;yām — 一個;tanum — 形狀的半人神;bhaktaḥ — 奉獻者;śraddhayā — 以信念;arcitum — 去崇拜;icchati — 慾望;tasya — 那樣的;tasya — 那樣的;acalām — 穩定的;śraddhām — 信仰;tām — 他;eva — 確實地;vidadhāmi — 獻出;aham — 「我」。</fs>  <fs medium>yaḥ — 那;yaḥ — 那;yām — 一個;yām — 一個;tanum — 形狀的半人神;bhaktaḥ — 奉獻者;śraddhayā — 以信念;arcitum — 去崇拜;icchati — 慾望;tasya — 那樣的;tasya — 那樣的;acalām — 穩定的;śraddhām — 信仰;tām — 他;eva — 確實地;vidadhāmi — 獻出;aham — 「我」。</fs> 
 +
 == 譯文 == == 譯文 ==
 「我是超靈,在毎一生物的心裡。人一旦渴望崇拜半神人,我就使他們的信仰堅定,因此,他們可向某一神祇,奉獻自己。 「我是超靈,在毎一生物的心裡。人一旦渴望崇拜半神人,我就使他們的信仰堅定,因此,他們可向某一神祇,奉獻自己。
 +
 == 要旨 == == 要旨 ==
 <fs medium> <fs medium>

This website uses cookies. By using the website, you agree with storing cookies on your computer. Also, you acknowledge that you have read and understand our Privacy Policy. If you do not agree, please leave the website.

More information