使用者工具

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
bg7.17 [2024/10/14 21:35] hostbg7.17 [2024/10/19 15:27] (目前版本) host
行 1: 行 1:
-तेषां ज्ञानी नित्ययुक्त एकभक्तिर्विशिष्यते ।+<WRAP center box  >7 章 17 節</WRAP> 
 + 
 +तेषां ज्ञानी नित्ययुक्त एकभक्तिर्विशिष्यते ।\\
 प्रियो हि ज्ञानिनोऽत्यर्थमहं स च मम प्रिय: ॥ १७ ॥ प्रियो हि ज्ञानिनोऽत्यर्थमहं स च मम प्रिय: ॥ १७ ॥
-teṣāṁ jñānī nitya-yukta +>teṣāṁ jñānī nitya-yukta 
-eka-bhaktir viśiṣyate +>eka-bhaktir viśiṣyate 
-priyo hi jñānino ’tyartham +>priyo hi jñānino ’tyartham 
-ahaṁ sa ca mama priyaḥ+>ahaṁ sa ca mama priyaḥ 
 == 字譯 == == 字譯 ==
 <fs medium>teṣām — 在他們中;jñānī — 在完整知識中;nitya-yuktaḥ — 經常地從事於;eka — 唯一的;bhaktiḥ — 奉獻性服務;viśiṣyate — 特別地;priyaḥ — 很親切;hi — 的確地;jñāninaḥ — 在知識中的人;atyartham — 高度地;aham — 「我」是;saḥ — 他;ca — 還有;mama — 「我」的;priyaḥ — 親切。  <fs medium>teṣām — 在他們中;jñānī — 在完整知識中;nitya-yuktaḥ — 經常地從事於;eka — 唯一的;bhaktiḥ — 奉獻性服務;viśiṣyate — 特別地;priyaḥ — 很親切;hi — 的確地;jñāninaḥ — 在知識中的人;atyartham — 高度地;aham — 「我」是;saḥ — 他;ca — 還有;mama — 「我」的;priyaḥ — 親切。 
 </fs> </fs>
 +
 == 譯文 == == 譯文 ==
 「這些人當中,有智慧者具完全的知識,通過純粹的奉獻服務,與我合一,這是最好的一羣,因爲他們對我很親切,我對他們也很親切。」 「這些人當中,有智慧者具完全的知識,通過純粹的奉獻服務,與我合一,這是最好的一羣,因爲他們對我很親切,我對他們也很親切。」
 +
 == 要旨 == == 要旨 ==
 <fs medium> <fs medium>

This website uses cookies. By using the website, you agree with storing cookies on your computer. Also, you acknowledge that you have read and understand our Privacy Policy. If you do not agree, please leave the website.

More information