使用者工具

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
bg7.15 [2024/10/14 21:30] hostbg7.15 [2024/10/19 15:25] (目前版本) host
行 1: 行 1:
-न मां दुष्कृतिनो मूढा: प्रपद्यन्ते नराधमा:+<WRAP center box  >7 章 15 節</WRAP> 
 + 
 +न मां दुष्कृतिनो मूढा: प्रपद्यन्ते नराधमा:\\
 माययापहृतज्ञाना आसुरं भावमाश्रिता: ॥ १५ ॥ माययापहृतज्ञाना आसुरं भावमाश्रिता: ॥ १५ ॥
-na māṁ duṣkṛtino mūḍhāḥ +>na māṁ duṣkṛtino mūḍhāḥ 
-prapadyante narādhamāḥ +>prapadyante narādhamāḥ 
-māyayāpahṛta-jñānā +>māyayāpahṛta-jñānā 
-āsuraṁ bhāvam āśritāḥ+>āsuraṁ bhāvam āśritāḥ 
 == 字譯 == == 字譯 ==
 <fs medium>na — 不;mām — 向「我」;duṣkṛtinaḥ — 邪惡的人;mūḍhāḥ — 愚蠢的;prapadyante — 皈依;narādhamāḥ — 人類中最低的;māyayā — 由於迷幻的能量;apahṛta — 被幻覺盜去了;jñānāḥ — 知識;āsuram — 惡魔的;bhāvam — 本性;āśritāḥ — 接受。</fs> <fs medium>na — 不;mām — 向「我」;duṣkṛtinaḥ — 邪惡的人;mūḍhāḥ — 愚蠢的;prapadyante — 皈依;narādhamāḥ — 人類中最低的;māyayā — 由於迷幻的能量;apahṛta — 被幻覺盜去了;jñānāḥ — 知識;āsuram — 惡魔的;bhāvam — 本性;āśritāḥ — 接受。</fs>
 +
 == 譯文 == == 譯文 ==
 「惡徒顯然愚昧,是人類的最低下者。知識給假象盗去,又帶有邪魔的無神論本性,他們不會皈依我。 「惡徒顯然愚昧,是人類的最低下者。知識給假象盗去,又帶有邪魔的無神論本性,他們不會皈依我。

This website uses cookies. By using the website, you agree with storing cookies on your computer. Also, you acknowledge that you have read and understand our Privacy Policy. If you do not agree, please leave the website.

More information