使用者工具

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
下次修改
前次修改
bg7.13 [2024/10/14 21:25] hostbg7.13 [2024/10/19 15:22] (目前版本) host
行 1: 行 1:
-त्रिभिर्गुणमयैर्भावैरेभि: सर्वमिदं जगत् ।+<WRAP center box  >7 章 13 節</WRAP> 
 + 
 +त्रिभिर्गुणमयैर्भावैरेभि: सर्वमिदं जगत् ।\\
 मोहितं नाभिजानाति मामेभ्य: परमव्ययम् ॥ १३ ॥ मोहितं नाभिजानाति मामेभ्य: परमव्ययम् ॥ १३ ॥
-tribhir guṇa-mayair bhāvair +>tribhir guṇa-mayair bhāvair 
-ebhiḥ sarvam idaṁ jagat +>ebhiḥ sarvam idaṁ jagat 
-mohitaṁ nābhijānāti +>mohitaṁ nābhijānāti 
-mām ebhyaḥ param avyayam +>mām ebhyaḥ param avyayam
-<fs medium>tribhiḥ — 三個;guṇamayaiḥ — 由三個昆拿;bhāvaiḥ — 生存狀態;ebhiḥ — 所有這些;sarvam — 整個世界;idam — 在這個世界上;jagat — 宇宙;mohitam — 被蒙蔽了;na abhijānāti — 並不知道;mām — 向「我」;ebhyaḥ — 在這之上;param — 至尊者;avyayam — 沒有竭盡的。</fs>+
  
-13.「整世界爲種型(善良、情欲、愚昧)所蔽,對我一無所。而,超越三種型態,並且,無窮無盡。 +== 字譯 == 
- +<fs medium>tribhiḥ — 三;guṇamayaiḥ — 由個昆拿;bhāvaiḥ — 生存狀;ebhiḥ — 有這些;sarvam — 整個世界;idam — 在這個世界上;jagat — 宇宙;mohitam — 被蒙了;na abhijānāti — 並不道;mām — 向「」;ebhyaḥ — 在之上;param — 至尊者;avyayam — 沒有竭</fs>
-要旨+
  
 +== 譯文 ==
 +「整個世界爲三種型態(善良、情欲、愚昧)所蔽,對我一無所知。而我,超越這三種型態,並且,無窮無盡。
 +== 要旨 ==
 <fs medium>物質自然的三種型態,弄得整個世界如痴如醉。爲這三種型態所迷惑的人,不了解至尊主 Krishna 超然於物質自然。在這物質世界裡,每一個人都受三種型態影響,因而感到迷惑。 <fs medium>物質自然的三種型態,弄得整個世界如痴如醉。爲這三種型態所迷惑的人,不了解至尊主 Krishna 超然於物質自然。在這物質世界裡,每一個人都受三種型態影響,因而感到迷惑。
 \\ \\ \\ \\

This website uses cookies. By using the website, you agree with storing cookies on your computer. Also, you acknowledge that you have read and understand our Privacy Policy. If you do not agree, please leave the website.

More information