使用者工具

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
下次修改
前次修改
bg6.19 [2024/10/09 03:20] hostbg6.19 [2024/10/19 13:49] (目前版本) host
行 1: 行 1:
-यथा दीपो निवातस्थो नेङ्गते सोपमा स्मृता ।+<WRAP center box  >6 章 19 節</WRAP> 
 + 
 +यथा दीपो निवातस्थो नेङ्गते सोपमा स्मृता ।\\
 योगिनो यतचित्तस्य युञ्जतो योगमात्मन: ॥ १९ ॥ योगिनो यतचित्तस्य युञ्जतो योगमात्मन: ॥ १९ ॥
-yathā dīpo nivāta-stho +>yathā dīpo nivāta-stho 
-neṅgate sopamā smṛtā +>neṅgate sopamā smṛtā 
-yogino yata-cittasya +>yogino yata-cittasya 
-yuñjato yogam ātmanaḥ +>yuñjato yogam ātmanaḥ 
-yathā—好像;dīpaḥ—一盞燈;nivātasthaḥ—在沒有風的地方;na—不會;iṅgate—搖動;sā upamā—與那比較;smṛtā—比喻;yoginaḥ—瑜祁的;yata-cittasya—心意在控制之下;yuñjataḥ—持久地從事於;yogam—沉思;ātmanaḥ—於超然性中。 + 
 +== 字譯 == 
 +<fs medium>yathā — 好像;dīpaḥ — 一盞燈;nivātasthaḥ — 在沒有風的地方;na — 不會;iṅgate — 搖動;sā upamā — 與那比較;smṛtā — 比喻;yoginaḥ — 瑜祁的;yata-cittasya — 心意在控制之下;yuñjataḥ — 持久地從事於;yogam — 沉思;ātmanaḥ — 於超然性中。</fs> 
  
-19.「超然主義者,控制心意,長安於觀想超然自我,絕不動搖,一如燈無風不幌。+== 譯文 == 
 +「超然主義者,控制心意,長安於觀想超然自我,絕不動搖,一如燈無風不幌。
  
-要旨+== 要旨 == 
 +<fs medium>眞正在 Krishna 知覺中的人,常專注於超然境界,不受干擾,不斷觀想配得崇拜的主,就好像無風之處的一盞燈。</fs>
  
-眞正在 Krishna 知覺中的人,常專注於超然境界,不受干擾,不斷觀想配得崇拜的主,就好像無風之處的一盞燈。 
 <- bg6.18|上一節 ^ bg|目錄 ^ bg6.20-23|下一節 -> <- bg6.18|上一節 ^ bg|目錄 ^ bg6.20-23|下一節 ->

This website uses cookies. By using the website, you agree with storing cookies on your computer. Also, you acknowledge that you have read and understand our Privacy Policy. If you do not agree, please leave the website.

More information