使用者工具

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
下次修改
前次修改
bg6.11-12 [2024/10/14 02:27] hostbg6.11-12 [2024/10/19 03:24] (目前版本) host
行 1: 行 1:
-श‍ुचौ देशे प्रतिष्ठाप्य स्थिरमासनमात्मन: । +<WRAP center box  >6 章 11 -12 節</WRAP> 
-नात्युच्छ्रितं नातिनीचं चैलाजिनकुशोत्तरम् ॥ ११ ॥ + 
-तत्रैकाग्रं मन: कृत्वा यतचित्तेन्द्रियक्रिय ।+श‍ुचौ देशे प्रतिष्ठाप्य स्थिरमासनमात्मन:\\ 
 +नात्युच्छ्रितं नातिनीचं चैलाजिनकुशोत्तरम् ॥ ११ ॥\\ 
 +तत्रैकाग्रं मन: कृत्वा यतचित्तेन्द्रियक्रिय ।\\
 उपविश्यासने युञ्‍ज्याद्योगमात्मविश‍ुद्धये ॥ १२ ॥ उपविश्यासने युञ्‍ज्याद्योगमात्मविश‍ुद्धये ॥ १२ ॥
-śucau deśe pratiṣṭhāpya +>śucau deśe pratiṣṭhāpya 
-sthiram āsanam ātmanaḥ +>sthiram āsanam ātmanaḥ 
-nāty-ucchritaṁ nāti-nīcaṁ +>nāty-ucchritaṁ nāti-nīcaṁ 
-cailājina-kuśottaram +>cailājina-kuśottaram 
-tatraikāgraṁ manaḥ kṛtvā + 
-yata-cittendriya-kriyaḥ +>tatraikāgraṁ manaḥ kṛtvā 
-upaviśyāsane yuñjyād +>yata-cittendriya-kriyaḥ 
-yogam ātma-viśuddhaye+>upaviśyāsane yuñjyād 
 +>yogam ātma-viśuddhaye 
 == 字譯 == == 字譯 ==
 <fs medium>śucau — 在聖潔的;deśe — 地方;pratiṣṭhāpya — 處於;sthiram — 固定的;āsanam — 坐姿;ātmanaḥ — 自力;na — 不;ati — 太過;ucchritam — 高;na — 亦不;ati — 太過;nīcam — 低;caila-ajina — 軟布和鹿皮;kuśottaram — 一種名為古撒的草;tatra — 在那之上;ekāgram — 專注;manaḥ — 心意;kṛtvā — 這樣地做;yata-citta — 控制心意;indriya — 感官;kriyaḥ — 活動;upaviśya — 坐在;āsane — 坐在之上;yuñjyāt — 進行;yogam — 瑜伽修習;ātma — 心;viśuddhaye — 為了澄清。</fs> <fs medium>śucau — 在聖潔的;deśe — 地方;pratiṣṭhāpya — 處於;sthiram — 固定的;āsanam — 坐姿;ātmanaḥ — 自力;na — 不;ati — 太過;ucchritam — 高;na — 亦不;ati — 太過;nīcam — 低;caila-ajina — 軟布和鹿皮;kuśottaram — 一種名為古撒的草;tatra — 在那之上;ekāgram — 專注;manaḥ — 心意;kṛtvā — 這樣地做;yata-citta — 控制心意;indriya — 感官;kriyaḥ — 活動;upaviśya — 坐在;āsane — 坐在之上;yuñjyāt — 進行;yogam — 瑜伽修習;ātma — 心;viśuddhaye — 為了澄清。</fs>
 +
 == 譯文 == == 譯文 ==
 「修習瑜伽,該到深隱的地方;在地上舖上古撒草,再鋪上鹿皮軟布。墊座須在聖地,不可太高,也不可太低。瑜伽師坐下,固如磐石,修練瑜伽:控制心意和感官,淨化內心,將心意集中在一點。 「修習瑜伽,該到深隱的地方;在地上舖上古撒草,再鋪上鹿皮軟布。墊座須在聖地,不可太高,也不可太低。瑜伽師坐下,固如磐石,修練瑜伽:控制心意和感官,淨化內心,將心意集中在一點。
 +
 == 要旨 == == 要旨 ==
-<fs medium>「聖地」卽朝聖的地方。在印度,瑜伽師、超然主義者、奉獻者全離開家庭,居住於帕拉雅、馬杜拉、溫達文拿、利希克沙、哈特華等聖地修習瑜伽。聖地也是聖河如雅滿拿、恒河等流經的地方。這尤其對西方人而言,是不可能的。在大城市的所謂「瑜伽學會」,在賺取物質利益方面,或會成功,但對瑜伽修習,絕不適宜。不自我控制,心意受擾,便不可能修習冥思。因此,《宇宙古史—拿拉達之部》說,在卡利年代(即目前的年代),人一般短壽,靈性覺悟遲鈍,常爲種種焦慮所煩擾,要獲得靈性覺悟,最好的方法是唱頌主的聖名: +<fs medium>「聖地」卽朝聖的地方。在印度,瑜伽師、超然主義者、奉獻者全離開家庭,居住於帕拉雅、馬杜拉、溫達文拿、利希克沙、哈特華等聖地修習瑜伽。聖地也是聖河如雅滿拿、恒河等流經的地方。這尤其對西方人而言,是不可能的。在大城市的所謂「瑜伽學會」,在賺取物質利益方面,或會成功,但對瑜伽修習,絕不適宜。不自我控制,心意受擾,便不可能修習冥思。因此,《宇宙古史—拿拉達之部》說,在卡利年代(即目前的年代),人一般短壽,靈性覺悟遲鈍,常爲種種焦慮所煩擾,要獲得靈性覺悟,最好的方法是唱頌主的聖名:</fs> 
-「在這紛爭和虛偽的年代,解脫的唯一方法是:唱頌主的聖名,唱頌主的聖名,唱頌主的聖名;再無其他途徑,再無其他途徑,再無其他途徑。」</fs>+>harer nāma harer nāma 
 +>harer nāmaiva kevalam 
 +>kalau nāsty eva nāsty eva 
 +>nāsty eva gatir anyathā 
 +<fs medium>「在這紛爭和虛偽的年代,解脫的唯一方法是:唱頌主的聖名,唱頌主的聖名,唱頌主的聖名;再無其他途徑,再無其他途徑,再無其他途徑。」</fs>
 <- bg6.10|上一節 ^ bg|目錄 ^ bg6.13-14|下一節 -> <- bg6.10|上一節 ^ bg|目錄 ^ bg6.13-14|下一節 ->

This website uses cookies. By using the website, you agree with storing cookies on your computer. Also, you acknowledge that you have read and understand our Privacy Policy. If you do not agree, please leave the website.

More information