使用者工具

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
bg5.27-28 [2024/10/14 02:01] hostbg5.27-28 [2024/10/19 03:06] (目前版本) host
行 1: 行 1:
-स्पर्शान्कृत्वा बहिर्बाह्यांश्चक्षुश्चैवान्तरे भ्रुवो: । +<WRAP center box  >4 章 27 - 28 節</WRAP> 
-प्राणापानौ समौ कृत्वा नासाभ्यन्तरचारिणौ ॥ २७ ॥ + 
-यतेन्द्रियमनोबुद्धिर्मुनिर्मोक्षपरायण:+स्पर्शान्कृत्वा बहिर्बाह्यांश्चक्षुश्चैवान्तरे भ्रुवो:\\ 
 +प्राणापानौ समौ कृत्वा नासाभ्यन्तरचारिणौ ॥ २७ ॥\\ 
 +यतेन्द्रियमनोबुद्धिर्मुनिर्मोक्षपरायण:\\
 विगतेच्छाभयक्रोधो य: सदा मुक्त एव स: ॥ २८ ॥ विगतेच्छाभयक्रोधो य: सदा मुक्त एव स: ॥ २८ ॥
-sparśān kṛtvā bahir bāhyāṁś +>sparśān kṛtvā bahir bāhyāṁś 
-cakṣuś caivāntare bhruvoḥ +>cakṣuś caivāntare bhruvoḥ 
-prāṇāpānau samau kṛtvā +>prāṇāpānau samau kṛtvā 
-nāsābhyantara-cāriṇau +>nāsābhyantara-cāriṇau 
-yatendriya-mano-buddhir + 
-munir mokṣa-parāyaṇaḥ +>yatendriya-mano-buddhir 
-vigatecchā-bhaya-krodho +>munir mokṣa-parāyaṇaḥ 
-yaḥ sadā mukta eva saḥ+>vigatecchā-bhaya-krodho 
 +>yaḥ sadā mukta eva saḥ 
 == 字譯 == == 字譯 ==
 <fs medium>sparśān — 諸如聲音等的外在感官對象;kṛtvā — 這樣做;bahiḥ — 外在的;bāhyān — 不必要的;cakṣuḥ — 雙眼;ca — 還有;eva — 的確地;antare — 內在的;bhruvoḥ — 眼眉的;prāṇa-apānau — 上下移動的空氣;samau — 在空懸;kṛtvā — 這樣做;nāsā-abhyantara — 在鼻孔內;cāriṇau — 吹氣;yata — 控制下;indriya — 感官;manaḥ — 心意;buddhiḥ — 智慧;muniḥ — 超自然主義者;mokṣa — 解脫;parāyaṇaḥ — 這樣地命定;vigata — 拋棄;icchā — 願望;bhaya — 恐懼;krodhaḥ — 憤怒;yaḥ — 誰;sadā — 經常;muktaḥ — 解脫了;eva — 的確地;saḥ — 他是。</fs> <fs medium>sparśān — 諸如聲音等的外在感官對象;kṛtvā — 這樣做;bahiḥ — 外在的;bāhyān — 不必要的;cakṣuḥ — 雙眼;ca — 還有;eva — 的確地;antare — 內在的;bhruvoḥ — 眼眉的;prāṇa-apānau — 上下移動的空氣;samau — 在空懸;kṛtvā — 這樣做;nāsā-abhyantara — 在鼻孔內;cāriṇau — 吹氣;yata — 控制下;indriya — 感官;manaḥ — 心意;buddhiḥ — 智慧;muniḥ — 超自然主義者;mokṣa — 解脫;parāyaṇaḥ — 這樣地命定;vigata — 拋棄;icchā — 願望;bhaya — 恐懼;krodhaḥ — 憤怒;yaḥ — 誰;sadā — 經常;muktaḥ — 解脫了;eva — 的確地;saḥ — 他是。</fs>
 +
 == 譯文 == == 譯文 ==
 「超然主義者摒除一切外在的感官對象,眼神集中在兩眉之間,鼻孔停止呼吸,控制心意、感官、智性,於是遠離欲望、恐慌、嗔怒。常能如此,必獲解脫。 「超然主義者摒除一切外在的感官對象,眼神集中在兩眉之間,鼻孔停止呼吸,控制心意、感官、智性,於是遠離欲望、恐慌、嗔怒。常能如此,必獲解脫。
 +
 == 要旨 == == 要旨 ==
 <fs medium> Krishna 知覺,立即了解自己的靈性身份,然後,可通過奉獻服務,了解至尊主。久習奉獻服務,到達靈性境界,便夠資格在自己的活動範圍內,感覺主的存在。這境界稱爲在至尊處的解脫。 <fs medium> Krishna 知覺,立即了解自己的靈性身份,然後,可通過奉獻服務,了解至尊主。久習奉獻服務,到達靈性境界,便夠資格在自己的活動範圍內,感覺主的存在。這境界稱爲在至尊處的解脫。

This website uses cookies. By using the website, you agree with storing cookies on your computer. Also, you acknowledge that you have read and understand our Privacy Policy. If you do not agree, please leave the website.

More information