兩邊的前次修訂版前次修改
| |
bg5.25 [2024/10/14 01:58] – host | bg5.25 [2024/10/19 03:02] (目前版本) – host |
---|
लभन्ते ब्रह्मनिर्वाणमृषय: क्षीणकल्मषा: । | <WRAP center box >5 章 25 節</WRAP> |
| |
| लभन्ते ब्रह्मनिर्वाणमृषय: क्षीणकल्मषा: ।\\ |
छिन्नद्वैधा यतात्मान: सर्वभूतहिते रता: ॥ २५ ॥ | छिन्नद्वैधा यतात्मान: सर्वभूतहिते रता: ॥ २५ ॥ |
labhante brahma-nirvāṇam | >labhante brahma-nirvāṇam |
ṛṣayaḥ kṣīṇa-kalmaṣāḥ | >ṛṣayaḥ kṣīṇa-kalmaṣāḥ |
chinna-dvaidhā yatātmānaḥ | >chinna-dvaidhā yatātmānaḥ |
sarva-bhūta-hite ratāḥ | >sarva-bhūta-hite ratāḥ |
== 字譯 == | == 字譯 == |
<fs medium>labhante — 成就; brahma-nirvāṇam — 至尊的解脫; ṛṣayaḥ — 那些內心活躍的人; kṣīṇa-kalmaṣāḥ — 沒有一切罪孽; chinna — 撕下; dvaidhaḥ — 二元性; yata-ātmanah — 致力於覺悟自我; sarva-bhūta — 對所有生物體; hite — 福利工作; ratāḥ — 從事於。</fs> | <fs medium>labhante — 成就; brahma-nirvāṇam — 至尊的解脫; ṛṣayaḥ — 那些內心活躍的人; kṣīṇa-kalmaṣāḥ — 沒有一切罪孽; chinna — 撕下; dvaidhaḥ — 二元性; yata-ātmanah — 致力於覺悟自我; sarva-bhūta — 對所有生物體; hite — 福利工作; ratāḥ — 從事於。</fs> |
| |
== 譯文 == | == 譯文 == |
「超越相對性,全無懷疑,心意勤作內省,常忙於造福有情衆生,遠離一切罪惡,可在至尊處獲解脫。 | 「超越相對性,全無懷疑,心意勤作內省,常忙於造福有情衆生,遠離一切罪惡,可在至尊處獲解脫。 |
| |
== 要旨 == | == 要旨 == |
<fs medium>只有完全在 Krishna 知覺中,才說得上造福一切生物。一個人知道 Krishna 是萬物的根源,以這種精神做事,其實是爲萬物做事。人類痛苦,因爲人類忘記了,Krishna 是至高無上的享樂者、至高無上的萬物主、至高無上的朋友。爲了在人類社會恢復這意識而工作,造福最大。沒有在至尊處獲得解脫,不能勝任這最高級的造福工作。Krishna 知覺的人,對 Krishna 之爲至尊,絕無疑問。他絕無疑問,因爲他遠離罪惡。這便是神聖的愛。 | <fs medium>只有完全在 Krishna 知覺中,才說得上造福一切生物。一個人知道 Krishna 是萬物的根源,以這種精神做事,其實是爲萬物做事。人類痛苦,因爲人類忘記了,Krishna 是至高無上的享樂者、至高無上的萬物主、至高無上的朋友。爲了在人類社會恢復這意識而工作,造福最大。沒有在至尊處獲得解脫,不能勝任這最高級的造福工作。Krishna 知覺的人,對 Krishna 之爲至尊,絕無疑問。他絕無疑問,因爲他遠離罪惡。這便是神聖的愛。 |