使用者工具

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
bg4.39 [2024/10/14 00:58] hostbg4.39 [2024/10/19 02:19] (目前版本) host
行 1: 行 1:
-श्रद्धावाँल्ल‍भते ज्ञानं तत्परः संयतेन्द्रियः ।+<WRAP center box  >4 章 39 節</WRAP> 
 + 
 +श्रद्धावाँल्ल‍भते ज्ञानं तत्परः संयतेन्द्रियः ।\\
 ज्ञानं लब्ध्वा परां शान्तिमचिरेणाधिगच्छति ॥ ३९ ॥ ज्ञानं लब्ध्वा परां शान्तिमचिरेणाधिगच्छति ॥ ३९ ॥
 +>śraddhāvāḻ labhate jñānaṁ
 +>tat-paraḥ saṁyatendriyaḥ
 +>jñānaṁ labdhvā parāṁ śāntim
 +>acireṇādhigacchati
 +
 == 字譯 == == 字譯 ==
 +<fs medium>śraddhāvān — 一個忠心的人;labhate — 得到;jñānam — 知識;tat-paraḥ — 很依附着它;saṁyata — 在控制下;indriyaḥ — 感官;jñānam — 知識;labdhvā — 得到了;parām — 超然的;śāntim — 平靜;acireṇa — 很多地;adhigacchati — 達到。</fs>
  
-śraddhāvāḻ labhate jñānaṁ 
-tat-paraḥ saṁyatendriyaḥ 
-jñānaṁ labdhvā parāṁ śāntim 
-acireṇādhigacchati 
-== 譯文 == 
- 
-<fs medium>śraddhāvān — 一個忠心的人;labhate — 得到;jñānam — 知識;tat-paraḥ — 很依附着它;saṁyata — 在控制下;indriyaḥ — 感官;jñānam — 知識;labdhvā — 得到了;parām — 超然的;śāntim — 平靜;acireṇa — 很多地;adhigacchati — 達到。</fs> 
 == 譯文 == == 譯文 ==
 「堅信不移,念念不離超然知識,抑制感官,很快便到達至高無上的靈性平和。 「堅信不移,念念不離超然知識,抑制感官,很快便到達至高無上的靈性平和。
行 15: 行 16:
 == 要旨 == == 要旨 ==
 <fs medium>對 Krishna 堅信不移,可獲得 Krishna 知覺的知識。要是認爲只以 Krishna 知覺活動,便能達到最高的完美,即可稱爲堅信不移。堅信不移是,一面履行奉獻性服務,一面唱頌: Hare Krishna Hare Krishna Krishna Krishna Hare Hare Hare Rama Hare Rama Rama Rama Hare Hare 。這樣,一切心意上的物質汚垢,淸洗殆盡。除此之外,人還該控制感官。堅信不移,控制感官,很快和很容易,便完全掌握 Krishna 知覺的知識。</fs> <fs medium>對 Krishna 堅信不移,可獲得 Krishna 知覺的知識。要是認爲只以 Krishna 知覺活動,便能達到最高的完美,即可稱爲堅信不移。堅信不移是,一面履行奉獻性服務,一面唱頌: Hare Krishna Hare Krishna Krishna Krishna Hare Hare Hare Rama Hare Rama Rama Rama Hare Hare 。這樣,一切心意上的物質汚垢,淸洗殆盡。除此之外,人還該控制感官。堅信不移,控制感官,很快和很容易,便完全掌握 Krishna 知覺的知識。</fs>
 +
 <- bg4.38|上一節 ^ bg|目錄 ^ bg4.40|下一節 -> <- bg4.38|上一節 ^ bg|目錄 ^ bg4.40|下一節 ->

This website uses cookies. By using the website, you agree with storing cookies on your computer. Also, you acknowledge that you have read and understand our Privacy Policy. If you do not agree, please leave the website.

More information