使用者工具

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
bg4.3 [2024/10/13 09:21] hostbg4.3 [2024/10/19 01:17] (目前版本) host
行 1: 行 1:
-स एवायं मया तेऽद्य योगः प्रोक्तः पुरातनः ।+<WRAP center box  >4 章 2 節</WRAP> 
 + 
 +स एवायं मया तेऽद्य योगः प्रोक्तः पुरातनः ।\\
 भक्तोऽसि मे सखा चेति रहस्यं ह्येतदुत्तमम् ॥ ३ ॥ भक्तोऽसि मे सखा चेति रहस्यं ह्येतदुत्तमम् ॥ ३ ॥
-sa evāyaṁ mayā te ’dya +>sa evāyaṁ mayā te ’dya 
-yogaḥ proktaḥ purātanaḥ +>yogaḥ proktaḥ purātanaḥ 
-bhakto ’si me sakhā ceti +>bhakto ’si me sakhā ceti 
-rahasyaṁ hy etad uttamam +>rahasyaṁ hy etad uttamam
-== 字譯 ==+
  
 +== 字譯 ==
 <fs medium>saḥ — 這個遠古和同樣的;eva — 當然的;ayam — 這;mayā — 由「我」;te — 向你;adya — 今日;yogaḥ — 瑜伽的科學;proktaḥ — 被講述;purātanaḥ — 很古老的;bhaktaḥ — 奉獻者;asi — 你是;me — 「我」的;sakhā — 朋友;ca — 還有;iti — 因此;rahasyam — 秘密;hi — 的確地;etat — 這;uttamam — 超然的。 <fs medium>saḥ — 這個遠古和同樣的;eva — 當然的;ayam — 這;mayā — 由「我」;te — 向你;adya — 今日;yogaḥ — 瑜伽的科學;proktaḥ — 被講述;purātanaḥ — 很古老的;bhaktaḥ — 奉獻者;asi — 你是;me — 「我」的;sakhā — 朋友;ca — 還有;iti — 因此;rahasyam — 秘密;hi — 的確地;etat — 這;uttamam — 超然的。
 </fs> </fs>
 +
 == 譯文 == == 譯文 ==
 「我今天就吿訴你這套古老的科學 ─ 闡釋生物跟至尊的關係的。你旣是我的奉獻者,又是我的朋友,必能了解這超然科學的奧秘。」 「我今天就吿訴你這套古老的科學 ─ 闡釋生物跟至尊的關係的。你旣是我的奉獻者,又是我的朋友,必能了解這超然科學的奧秘。」

This website uses cookies. By using the website, you agree with storing cookies on your computer. Also, you acknowledge that you have read and understand our Privacy Policy. If you do not agree, please leave the website.

More information