使用者工具

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
bg4.29 [2024/10/14 00:40] hostbg4.29 [2024/10/19 02:08] (目前版本) host
行 1: 行 1:
-अपाने जुह्वति प्राणं प्राणेऽपानं तथापरे । +<WRAP center box  >4 章 29 節</WRAP> 
-प्राणापानगती रुद्ध्वा प्राणायामपरायणाः ।+ 
 +अपाने जुह्वति प्राणं प्राणेऽपानं तथापरे ।\\ 
 +प्राणापानगती रुद्ध्वा प्राणायामपरायणाः ।\\
 अपरे नियताहाराः प्राणान्प्राणेषु जुह्वति ॥ २९ ॥ अपरे नियताहाराः प्राणान्प्राणेषु जुह्वति ॥ २९ ॥
-apāne juhvati prāṇaṁ +>apāne juhvati prāṇaṁ 
-prāṇe ’pānaṁ tathāpare +>prāṇe ’pānaṁ tathāpare 
-prāṇāpāna-gatī ruddhvā +>prāṇāpāna-gatī ruddhvā 
-prāṇāyāma-parāyaṇāḥ +>prāṇāyāma-parāyaṇāḥ 
-apare niyatāhārāḥ +>apare niyatāhārāḥ 
-prāṇān prāṇeṣu juhvati +>prāṇān prāṇeṣu juhvati
-== 字譯 ==+
  
 +== 字譯 ==
 <fs medium>apāne — 下氣;juhvati — 供奉;prāṇam — 上氣;prāṇe — 在上氣中;apānam — 下氣;tathā — 也好像;apare — 其他人;prāṇa — 上氣(呼氣);apāna — 下氣(吸氣);gatī — 移動;ruddhvā — 停止;prāṇāyāma — 停止所有呼吸而引至的神昏;parāyaṇāḥ — 這樣地傾向;apare — 其他人;niyata — 控制了的;āhārāḥ — 進食;prāṇān — 呼氣;prāṇeṣu — 在上氣中;juhvati — 犧牲。</fs> <fs medium>apāne — 下氣;juhvati — 供奉;prāṇam — 上氣;prāṇe — 在上氣中;apānam — 下氣;tathā — 也好像;apare — 其他人;prāṇa — 上氣(呼氣);apāna — 下氣(吸氣);gatī — 移動;ruddhvā — 停止;prāṇāyāma — 停止所有呼吸而引至的神昏;parāyaṇāḥ — 這樣地傾向;apare — 其他人;niyata — 控制了的;āhārāḥ — 進食;prāṇān — 呼氣;prāṇeṣu — 在上氣中;juhvati — 犧牲。</fs>
  

This website uses cookies. By using the website, you agree with storing cookies on your computer. Also, you acknowledge that you have read and understand our Privacy Policy. If you do not agree, please leave the website.

More information