使用者工具

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
下次修改
前次修改
bg4.23 [2024/10/13 22:03] hostbg4.23 [2024/10/19 02:03] (目前版本) host
行 1: 行 1:
-गतसङ्गस्य मुक्तस्य ज्ञानावस्थितचेतसः ।+<WRAP center box  >4 章 23 節</WRAP> 
 + 
 +गतसङ्गस्य मुक्तस्य ज्ञानावस्थितचेतसः ।\\
 यज्ञायाचरतः कर्म समग्रं प्रविलीयते ॥ २३ ॥ यज्ञायाचरतः कर्म समग्रं प्रविलीयते ॥ २३ ॥
-gata-saṅgasya muktasya +>gata-saṅgasya muktasya 
-jñānāvasthita-cetasaḥ +>jñānāvasthita-cetasaḥ 
-yajñāyācarataḥ karma +>yajñāyācarataḥ karma 
-samagraṁ pravilīyate +>samagraṁ pravilīyate
-== 字譯 ==+
  
 +== 字譯 ==
 <fs medium>gata-saṅgasya — 不依附於物質本性的型態;muktasya — 解脫了的;jñāna-avasthita — 處於超然性中;cetasaḥ — 這樣的智慧;yajñāya — 為了耶冉拿(Krishna);ācarataḥ — 這樣去做;karma — 工作;samagram — 總括;pravilīyate — 完全溶滙於。</fs> <fs medium>gata-saṅgasya — 不依附於物質本性的型態;muktasya — 解脫了的;jñāna-avasthita — 處於超然性中;cetasaḥ — 這樣的智慧;yajñāya — 為了耶冉拿(Krishna);ācarataḥ — 這樣去做;karma — 工作;samagram — 總括;pravilīyate — 完全溶滙於。</fs>
 +
 == 譯文 == == 譯文 ==
 「人不依附物質自然的型態,而且完全安住超然的知識中,他的工作,也全屬超然。 「人不依附物質自然的型態,而且完全安住超然的知識中,他的工作,也全屬超然。

This website uses cookies. By using the website, you agree with storing cookies on your computer. Also, you acknowledge that you have read and understand our Privacy Policy. If you do not agree, please leave the website.

More information