使用者工具

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
下次修改
前次修改
bg4.19 [2024/10/13 21:13] hostbg4.19 [2024/10/19 02:00] (目前版本) host
行 1: 行 1:
-यस्य सर्वे समारम्भाः कामसंकल्पवर्जिताः ।+<WRAP center box  >4 章 19 節</WRAP> 
 + 
 +यस्य सर्वे समारम्भाः कामसंकल्पवर्जिताः ।\\
 ज्ञानाग्निदग्धकर्माणं तमाहुः पण्डितं बुधाः ॥ १९ ॥ ज्ञानाग्निदग्धकर्माणं तमाहुः पण्डितं बुधाः ॥ १९ ॥
-yasya sarve samārambhāḥ +>yasya sarve samārambhāḥ 
-kāma-saṅkalpa-varjitāḥ +>kāma-saṅkalpa-varjitāḥ 
-jñānāgni-dagdha-karmāṇaṁ +>jñānāgni-dagdha-karmāṇaṁ 
-tam āhuḥ paṇḍitaṁ budhāḥ+>tam āhuḥ paṇḍitaṁ budhāḥ
  
 == 字譯 == == 字譯 ==
-== 譯文 == 
-== 要旨 == 
 <fs medium>yasya — 誰的;sarve — 所有各樣;samārambhāḥ — 在所有試圖中;kāma — 感官享受的慾望;saṅkalpa — 决心;varjitāḥ — 沒有了;jñāna — 完整知識的;āgni — 火;dagdha — 被燒;karmāṇam — 執行者;tam — 他;āhuḥ — 宣佈;paṇḍitam — 有學識的;budhāḥ — 那些知道的人。</fs> <fs medium>yasya — 誰的;sarve — 所有各樣;samārambhāḥ — 在所有試圖中;kāma — 感官享受的慾望;saṅkalpa — 决心;varjitāḥ — 沒有了;jñāna — 完整知識的;āgni — 火;dagdha — 被燒;karmāṇam — 執行者;tam — 他;āhuḥ — 宣佈;paṇḍitam — 有學識的;budhāḥ — 那些知道的人。</fs>
  
 ==譯文 == ==譯文 ==
- 
 19.「不爲滿足感官而活動的人可算具有完全知識。聖者說,他是工作者,但完美知識的火焰焚化了業報活動。 19.「不爲滿足感官而活動的人可算具有完全知識。聖者說,他是工作者,但完美知識的火焰焚化了業報活動。
  

This website uses cookies. By using the website, you agree with storing cookies on your computer. Also, you acknowledge that you have read and understand our Privacy Policy. If you do not agree, please leave the website.

More information