使用者工具

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
bg4.12 [2024/10/13 20:54] hostbg4.12 [2024/10/19 01:49] (目前版本) host
行 1: 行 1:
-काङ्क्षन्तः कर्मणां सिद्धिं यजन्त इह देवता ।+<WRAP center box  >4 章 12 節</WRAP> 
 + 
 +काङ्क्षन्तः कर्मणां सिद्धिं यजन्त इह देवता ।\\
 क्षिप्रं हि मानुषे लोके सिद्धिर्भवति कर्मजा ॥ १२ ॥ क्षिप्रं हि मानुषे लोके सिद्धिर्भवति कर्मजा ॥ १२ ॥
-kāṅkṣantaḥ karmaṇāṁ siddhiṁ +>kāṅkṣantaḥ karmaṇāṁ siddhiṁ 
-yajanta iha devatāḥ +>yajanta iha devatāḥ 
-kṣipraṁ hi mānuṣe loke +>kṣipraṁ hi mānuṣe loke 
-siddhir bhavati karma-jā+>siddhir bhavati karma-jā
 == 字譯 == == 字譯 ==
  
 <fs medium>kāṅkṣantaḥ — 想欲;karmaṇām — 獲利性活動的;siddhim — 完整;yajante — 舉行祭祀的崇拜;iha — 在物質世界中;devatāḥ — 半人神;kṣipram — 很快地;hi — 的確地;mānuṣe — 在人類社會中;loke — 在這個世界內;siddhiḥ bhavati — 變得成功;karmajā — 獲利性的工作者。</fs> <fs medium>kāṅkṣantaḥ — 想欲;karmaṇām — 獲利性活動的;siddhim — 完整;yajante — 舉行祭祀的崇拜;iha — 在物質世界中;devatāḥ — 半人神;kṣipram — 很快地;hi — 的確地;mānuṣe — 在人類社會中;loke — 在這個世界內;siddhiḥ bhavati — 變得成功;karmajā — 獲利性的工作者。</fs>
-== 譯文 == 
  
 +== 譯文 ==
 「人在這世上,從事業報活動,渴望成功,因此崇拜半神人。這樣,自然很快獲得成果。 「人在這世上,從事業報活動,渴望成功,因此崇拜半神人。這樣,自然很快獲得成果。
  

This website uses cookies. By using the website, you agree with storing cookies on your computer. Also, you acknowledge that you have read and understand our Privacy Policy. If you do not agree, please leave the website.

More information