使用者工具

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
bg3.17 [2024/10/13 04:25] hostbg3.17 [2024/10/18 16:22] (目前版本) host
行 1: 行 1:
-यस्त्वात्मरतिरेव स्यादात्मतृप्त‍श्च मानवः । +<WRAP center box  >3 章 17 節</WRAP>
-आत्मन्येव च सन्तुष्टस्तस्य कार्यं न विद्यते ॥ १७ ॥ +
-yas tv ātma-ratir eva syād +
-ātma-tṛptaś ca mānavaḥ +
-ātmany eva ca santuṣṭas +
-tasya kāryaṁ na vidyate +
-== 字譯 ==+
  
 +यस्त्वात्मरतिरेव स्यादात्मतृप्त‍श्च मानवः ।\\
 +आत्मन्येव च सन्तुष्टस्तस्य कार्यं न विद्यते ॥ १७ ॥\\
 +
 +>yas tv ātma-ratir eva syād
 +>ātma-tṛptaś ca mānavaḥ
 +>ātmany eva ca santuṣṭas
 +>tasya kāryaṁ na vidyate
 +
 +== 字譯 ==
 <fs medium>yaḥ — 誰;tu — 但;ātma-ratiḥ — 得到快樂;eva — 的確地;syāt — 保持;ātma-tṛptaḥ — 自明;ca — 和;mānavaḥ — 一個人;ātmani — 在他自己中;eva — 祇是;ca — 和;santuṣṭaḥ — 完全地滿足了;tasya — 他的;kāryam — 責任;na — 並不;vidyate — 存在。</fs>  <fs medium>yaḥ — 誰;tu — 但;ātma-ratiḥ — 得到快樂;eva — 的確地;syāt — 保持;ātma-tṛptaḥ — 自明;ca — 和;mānavaḥ — 一個人;ātmani — 在他自己中;eva — 祇是;ca — 和;santuṣṭaḥ — 完全地滿足了;tasya — 他的;kāryam — 責任;na — 並不;vidyate — 存在。</fs> 
 +
 == 譯文 == == 譯文 ==
 「然而,在自我中找到快樂,在自我中找到啟廸,而且,僅在自我中,便找到欣喜和滿足 ─ 完全的滿足:這樣的人,再無責任。 「然而,在自我中找到快樂,在自我中找到啟廸,而且,僅在自我中,便找到欣喜和滿足 ─ 完全的滿足:這樣的人,再無責任。

This website uses cookies. By using the website, you agree with storing cookies on your computer. Also, you acknowledge that you have read and understand our Privacy Policy. If you do not agree, please leave the website.

More information