使用者工具

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
bg2.42-43 [2024/10/12 16:12] hostbg2.42-43 [2024/10/13 01:12] (目前版本) host
行 1: 行 1:
-यामिमां पुष्पितां वाचं प्रवदन्त्यविपश्चितः । +<WRAP center box  >2 章 42-43 節</WRAP> 
-वेदवादरताः पार्थ नान्यदस्तीति वादिनः ॥ ४२ ॥ + 
-कामात्मानः स्वर्गपरा जन्मकर्मफलप्रदाम् । + 
-क्रियाविशेषबहुलां भोगैश्वर्यगतिं प्रति ॥ ४३ ॥ +यामिमां पुष्पितां वाचं प्रवदन्त्यविपश्चितः ।\\ 
-yām imāṁ puṣpitāṁ vācaṁ +वेदवादरताः पार्थ नान्यदस्तीति वादिनः ॥ ४२ ॥\\ 
-pravadanty avipaścitaḥ +कामात्मानः स्वर्गपरा जन्मकर्मफलप्रदाम् ।\\ 
-veda-vāda-ratāḥ pārtha +क्रियाविशेषबहुलां भोगैश्वर्यगतिं प्रति ॥ ४३ ॥\\ 
-nānyad astīti vādinaḥ +>yām imāṁ puṣpitāṁ vācaṁ 
-kāmātmānaḥ svarga-parā +>pravadanty avipaścitaḥ 
-janma-karma-phala-pradām +>veda-vāda-ratāḥ pārtha 
-kriyā-viśeṣa-bahulāṁ +>nānyad astīti vādinaḥ 
-bhogaiśvarya-gatiṁ prati+>kāmātmānaḥ svarga-parā 
 +>janma-karma-phala-pradām 
 +>kriyā-viśeṣa-bahulāṁ 
 +>bhogaiśvarya-gatiṁ prati
  
 == 字譯 == == 字譯 ==
行 16: 行 19:
  
 == 譯文 == == 譯文 ==
-42/43.「知識淺薄的人過份執着《韋達》經的夸飾文字。這些 夸飾文字敎人如何通過種種的業報活動,飛晉天穹的星宿,得到好的出生,攫取權力等等。他們渴望感官快樂生命富裕,於是說,除了這些,再無其他。        +「知識淺薄的人過份執着《韋達》經的夸飾文字。這些 夸飾文字敎人如何通過種種的業報活動,飛晉天穹的星宿,得到好的出生,攫取權力等等。他們渴望感官快樂生命富裕,於是說,除了這些,再無其他。        
  
 == 要旨 == == 要旨 ==

This website uses cookies. By using the website, you agree with storing cookies on your computer. Also, you acknowledge that you have read and understand our Privacy Policy. If you do not agree, please leave the website.

More information