使用者工具

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
bg18.66 [2024/10/17 22:39] hostbg18.66 [2024/10/21 01:20] (目前版本) host
行 1: 行 1:
-सर्वधर्मान्परित्यज्य मामेकं शरणं व्रज ।+<WRAP center box  >18 章 66 節</WRAP> 
 + 
 +सर्वधर्मान्परित्यज्य मामेकं शरणं व्रज ।\\
 अहं त्वां सर्वपापेभ्यो मोक्षयिष्यामि मा श‍ुच: ॥ ६६ ॥ अहं त्वां सर्वपापेभ्यो मोक्षयिष्यामि मा श‍ुच: ॥ ६६ ॥
-sarva-dharmān parityajya +>sarva-dharmān parityajya 
-mām ekaṁ śaraṇaṁ vraja +>mām ekaṁ śaraṇaṁ vraja 
-ahaṁ tvāṁ sarva-pāpebhyo +>ahaṁ tvāṁ sarva-pāpebhyo 
-mokṣayiṣyāmi mā śucaḥ+>mokṣayiṣyāmi mā śucaḥ
 == 字譯 == == 字譯 ==
 <fs medium>sarva-dharmān — 所以各類的宗教;parityajya — 放棄;mām — 向「我」;ekam — 祇是;śaraṇam — 皈依;vraja — 去;ahām — 「我」;tvām — 你;sarva — 所有;pāpebhyaḥ — 從罪惡的反應;mokṣayiṣyāmi — 拯救;mā — 不要;śucaḥ — 懼怕。</fs>  <fs medium>sarva-dharmān — 所以各類的宗教;parityajya — 放棄;mām — 向「我」;ekam — 祇是;śaraṇam — 皈依;vraja — 去;ahām — 「我」;tvām — 你;sarva — 所有;pāpebhyaḥ — 從罪惡的反應;mokṣayiṣyāmi — 拯救;mā — 不要;śucaḥ — 懼怕。</fs> 

This website uses cookies. By using the website, you agree with storing cookies on your computer. Also, you acknowledge that you have read and understand our Privacy Policy. If you do not agree, please leave the website.

More information