使用者工具

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
下次修改
前次修改
bg18.44 [2024/10/17 09:23] hostbg18.44 [2024/10/21 01:11] (目前版本) host
行 1: 行 1:
-कृषिगोरक्ष्यवाणिज्यं वैश्यकर्म स्वभावजम् ।+<WRAP center box  >18 章 44 節</WRAP> 
 + 
 +कृषिगोरक्ष्यवाणिज्यं वैश्यकर्म स्वभावजम् ।\\
 परिचर्यात्मकं कर्म श‍ूद्रस्यापि स्वभावजम् ॥ ४४ ॥ परिचर्यात्मकं कर्म श‍ूद्रस्यापि स्वभावजम् ॥ ४४ ॥
-kṛṣi-go-rakṣya-vāṇijyaṁ +>kṛṣi-go-rakṣya-vāṇijyaṁ 
-vaiśya-karma svabhāva-jam +>vaiśya-karma svabhāva-jam 
-paricaryātmakaṁ karma +>paricaryātmakaṁ karma 
-śūdrasyāpi svabhāva-jam +>śūdrasyāpi svabhāva-jam
-syāpi svabhāva-jam+
  
-kṛṣi——犂田;go——母牛;rakṣya——保護;vāṇijyam——經商;vaiśya——毗舍;karma——工作;svabhāva-jam——產自他的本性;paricaryā——服務;ātmakam——本性;śūdrasya——戍陀的;api——還有;svabhāva-jam——產自他的本性。  
- 
-44.「從事耕作、飼養牛隻、經營商業 ─ 這些都是毗舍的活動性質;至於戍陀,則需勞動,而且爲別人服務。 
  
 == 字譯 == == 字譯 ==
 +<fs medium>kṛṣi — 犂田;go — 母牛;rakṣya — 保護;vāṇijyam — 經商;vaiśya — 毗舍;karma — 工作;svabhāva-jam — 產自他的本性;paricaryā — 服務;ātmakam — 本性;śūdrasya — 戍陀的;api — 還有;svabhāva-jam — 產自他的本性。</fs>
 +
 == 譯文 == == 譯文 ==
-== 要旨 ==+「從事耕作、飼養牛隻、經營商業 ─ 這些都是毗舍的活動性質;至於戍陀,則需勞動,而且爲別人服務。 
 + 
    
 <- bg18.43|上一節 ^ bg|目錄 ^ bg18.45|下一節 -> <- bg18.43|上一節 ^ bg|目錄 ^ bg18.45|下一節 ->

This website uses cookies. By using the website, you agree with storing cookies on your computer. Also, you acknowledge that you have read and understand our Privacy Policy. If you do not agree, please leave the website.

More information