使用者工具

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
bg18.2 [2024/10/17 15:51] hostbg18.2 [2024/10/21 00:29] (目前版本) host
行 1: 行 1:
-काम्यानां कर्मणां न्यासं सन्न्यासं कवयो विदु:+<WRAP center box  >18 章 2 節</WRAP> 
 + 
 +काम्यानां कर्मणां न्यासं सन्न्यासं कवयो विदु:\\
 सर्वकर्मफलत्यागं प्राहुस्त्यागं विचक्षणा: ॥ २ ॥ सर्वकर्मफलत्यागं प्राहुस्त्यागं विचक्षणा: ॥ २ ॥
-śrī-bhagavān uvāca +>śrī-bhagavān uvāca 
-kāmyānāṁ karmaṇāṁ nyāsaṁ +>kāmyānāṁ karmaṇāṁ nyāsaṁ 
-sannyāsaṁ kavayo viduḥ +>sannyāsaṁ kavayo viduḥ 
-sarva-karma-phala-tyāgaṁ +>sarva-karma-phala-tyāgaṁ 
-prāhus tyāgaṁ vicakṣaṇāḥ+>prāhus tyāgaṁ vicakṣaṇāḥ 
 == 字譯 == == 字譯 ==
 <fs medium>śrī bhagavān uvāca — 具有至尊無上性格的神首說;kāmyānām — 以慾望;karmaṇām — 活動;nyāsam — 遁棄;sannyāsam — 生命的遁棄階層;kavayaḥ — 有學識的人;viduḥ — 知道;sarva — 所有;karma — 活動;phala — 結果;tyāgam — 遁棄;prāhuḥ — 叫;tyāgam — 遁棄;vicakṣaṇāḥ — 有經驗的人。</fs> <fs medium>śrī bhagavān uvāca — 具有至尊無上性格的神首說;kāmyānām — 以慾望;karmaṇām — 活動;nyāsam — 遁棄;sannyāsam — 生命的遁棄階層;kavayaḥ — 有學識的人;viduḥ — 知道;sarva — 所有;karma — 活動;phala — 結果;tyāgam — 遁棄;prāhuḥ — 叫;tyāgam — 遁棄;vicakṣaṇāḥ — 有經驗的人。</fs>

This website uses cookies. By using the website, you agree with storing cookies on your computer. Also, you acknowledge that you have read and understand our Privacy Policy. If you do not agree, please leave the website.

More information