使用者工具

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
bg17.8-10 [2024/10/16 20:43] hostbg17.8-10 [2024/10/20 21:12] (目前版本) host
行 1: 行 1:
-आयु:सत्त्वबलारोग्यसुखप्रीतिविवर्धना: । +<WRAP center box  >17 章 8 - 10 節</WRAP> 
-रस्या: स्‍निग्धा: स्थिरा हृद्या आहारा: सात्त्विकप्रिया: ॥ ८ ॥ + 
-कट्‌वम्ललवणात्युष्णतीक्ष्णरूक्षविदाहिन: । +आयु:सत्त्वबलारोग्यसुखप्रीतिविवर्धना:\\ 
-आहारा राजसस्येष्टा दु:खशोकामयप्रदा: ॥ ९ ॥ +रस्या: स्‍निग्धा: स्थिरा हृद्या आ\\ 
-यातयामं गतरसं पूति पर्युषितं च यत् ।+हारा: सात्त्विकप्रिया: ॥ ८ ॥\\ 
 +कट्‌वम्ललवणात्युष्णतीक्ष्णरूक्षविदाहिन:\\ 
 +आहारा राजसस्येष्टा दु:खशोकामयप्रदा: ॥ ९ ॥\\ 
 +यातयामं गतरसं पूति पर्युषितं च यत् ।\\
 उच्छिष्टमपि चामेध्यं भोजनं तामसप्रियम् ॥ १० ॥ उच्छिष्टमपि चामेध्यं भोजनं तामसप्रियम् ॥ १० ॥
-āyuḥ-sattva-balārogya- +>āyuḥ-sattva-balārogya- 
-sukha-prīti-vivardhanāḥ +>sukha-prīti-vivardhanāḥ 
-rasyāḥ snigdhāḥ sthirā hṛdyā +>rasyāḥ snigdhāḥ sthirā hṛdyā 
-āhārāḥ sāttvika-priyāḥ +>āhārāḥ sāttvika-priyāḥ 
-kaṭv-amla-lavaṇāty-uṣṇa- + 
-tīkṣṇa-rūkṣa-vidāhinaḥ +>kaṭv-amla-lavaṇāty-uṣṇa- 
-āhārā rājasasyeṣṭā +>tīkṣṇa-rūkṣa-vidāhinaḥ 
-duḥkha-śokāmaya-pradāḥ +>āhārā rājasasyeṣṭā 
-yāta-yāmaṁ gata-rasaṁ +>duḥkha-śokāmaya-pradāḥ 
-pūti paryuṣitaṁ ca yat + 
-ucchiṣṭam api cāmedhyaṁ +>yāta-yāmaṁ gata-rasaṁ 
-bhojanaṁ tāmasa-priyam+>pūti paryuṣitaṁ ca yat 
 +>ucchiṣṭam api cāmedhyaṁ 
 +>bhojanaṁ tāmasa-priyam 
 == 字譯 == == 字譯 ==
 <fs medium>āyuḥ — 生命狀況;sattva — 生存;bala — 力量;ārogya — 健康;sukha — 快樂;prīti — 滿足;vivardhanāḥ — 增加;rasyāḥ — 多汁的;snigdhāḥ — 肥膩的;sthirāḥ — 容忍;hṛdyāḥ — 很能令人開心的;āhārāḥ — 食物;sāttvika — 良好的;priyāḥ — 可口的;kaṭu — 苦澀的;amla — 酸的;lavaṇa — 鹹的;ati-uṣṇa — 很辣的;tīkṣṇa — 有刺激性的;rūkṣa — 乾涸的;vidāhinaḥ — 熾熱的;āhārāḥ — 食物;sājasasya — 在熱情型態中的;iṣṭāḥ — 可口的;duḥkha — 困苦;śoka — 苦難;āmaya-pradāḥ — 引至疾病的;yāta-yāmam — 煑好後超過三小時才進食的食物;gata-rasam — 乏味的;pūti — 有嗅味的;paryuṣitam — 腐壞了的;ca — 還有;yat — 那;ucchiṣṭam — 其他人吃剩的食物;api — 還有;ca — 和;amedhyam — 不能接觸的;bhojanam — 吃進;tāmasa — 在黑暗的型態;priyam — 親切。</fs> <fs medium>āyuḥ — 生命狀況;sattva — 生存;bala — 力量;ārogya — 健康;sukha — 快樂;prīti — 滿足;vivardhanāḥ — 增加;rasyāḥ — 多汁的;snigdhāḥ — 肥膩的;sthirāḥ — 容忍;hṛdyāḥ — 很能令人開心的;āhārāḥ — 食物;sāttvika — 良好的;priyāḥ — 可口的;kaṭu — 苦澀的;amla — 酸的;lavaṇa — 鹹的;ati-uṣṇa — 很辣的;tīkṣṇa — 有刺激性的;rūkṣa — 乾涸的;vidāhinaḥ — 熾熱的;āhārāḥ — 食物;sājasasya — 在熱情型態中的;iṣṭāḥ — 可口的;duḥkha — 困苦;śoka — 苦難;āmaya-pradāḥ — 引至疾病的;yāta-yāmam — 煑好後超過三小時才進食的食物;gata-rasam — 乏味的;pūti — 有嗅味的;paryuṣitam — 腐壞了的;ca — 還有;yat — 那;ucchiṣṭam — 其他人吃剩的食物;api — 還有;ca — 和;amedhyam — 不能接觸的;bhojanam — 吃進;tāmasa — 在黑暗的型態;priyam — 親切。</fs>

This website uses cookies. By using the website, you agree with storing cookies on your computer. Also, you acknowledge that you have read and understand our Privacy Policy. If you do not agree, please leave the website.

More information