兩邊的前次修訂版前次修改
| |
bg17.8-10 [2024/10/16 20:43] – host | bg17.8-10 [2024/10/20 21:12] (目前版本) – host |
---|
आयु:सत्त्वबलारोग्यसुखप्रीतिविवर्धना: । | <WRAP center box >17 章 8 - 10 節</WRAP> |
रस्या: स्निग्धा: स्थिरा हृद्या आहारा: सात्त्विकप्रिया: ॥ ८ ॥ | |
कट्वम्ललवणात्युष्णतीक्ष्णरूक्षविदाहिन: । | आयु:सत्त्वबलारोग्यसुखप्रीतिविवर्धना: ।\\ |
आहारा राजसस्येष्टा दु:खशोकामयप्रदा: ॥ ९ ॥ | रस्या: स्निग्धा: स्थिरा हृद्या आ\\ |
यातयामं गतरसं पूति पर्युषितं च यत् । | हारा: सात्त्विकप्रिया: ॥ ८ ॥\\ |
| कट्वम्ललवणात्युष्णतीक्ष्णरूक्षविदाहिन: ।\\ |
| आहारा राजसस्येष्टा दु:खशोकामयप्रदा: ॥ ९ ॥\\ |
| यातयामं गतरसं पूति पर्युषितं च यत् ।\\ |
उच्छिष्टमपि चामेध्यं भोजनं तामसप्रियम् ॥ १० ॥ | उच्छिष्टमपि चामेध्यं भोजनं तामसप्रियम् ॥ १० ॥ |
āyuḥ-sattva-balārogya- | >āyuḥ-sattva-balārogya- |
sukha-prīti-vivardhanāḥ | >sukha-prīti-vivardhanāḥ |
rasyāḥ snigdhāḥ sthirā hṛdyā | >rasyāḥ snigdhāḥ sthirā hṛdyā |
āhārāḥ sāttvika-priyāḥ | >āhārāḥ sāttvika-priyāḥ |
kaṭv-amla-lavaṇāty-uṣṇa- | |
tīkṣṇa-rūkṣa-vidāhinaḥ | >kaṭv-amla-lavaṇāty-uṣṇa- |
āhārā rājasasyeṣṭā | >tīkṣṇa-rūkṣa-vidāhinaḥ |
duḥkha-śokāmaya-pradāḥ | >āhārā rājasasyeṣṭā |
yāta-yāmaṁ gata-rasaṁ | >duḥkha-śokāmaya-pradāḥ |
pūti paryuṣitaṁ ca yat | |
ucchiṣṭam api cāmedhyaṁ | >yāta-yāmaṁ gata-rasaṁ |
bhojanaṁ tāmasa-priyam | >pūti paryuṣitaṁ ca yat |
| >ucchiṣṭam api cāmedhyaṁ |
| >bhojanaṁ tāmasa-priyam |
== 字譯 == | == 字譯 == |
<fs medium>āyuḥ — 生命狀況;sattva — 生存;bala — 力量;ārogya — 健康;sukha — 快樂;prīti — 滿足;vivardhanāḥ — 增加;rasyāḥ — 多汁的;snigdhāḥ — 肥膩的;sthirāḥ — 容忍;hṛdyāḥ — 很能令人開心的;āhārāḥ — 食物;sāttvika — 良好的;priyāḥ — 可口的;kaṭu — 苦澀的;amla — 酸的;lavaṇa — 鹹的;ati-uṣṇa — 很辣的;tīkṣṇa — 有刺激性的;rūkṣa — 乾涸的;vidāhinaḥ — 熾熱的;āhārāḥ — 食物;sājasasya — 在熱情型態中的;iṣṭāḥ — 可口的;duḥkha — 困苦;śoka — 苦難;āmaya-pradāḥ — 引至疾病的;yāta-yāmam — 煑好後超過三小時才進食的食物;gata-rasam — 乏味的;pūti — 有嗅味的;paryuṣitam — 腐壞了的;ca — 還有;yat — 那;ucchiṣṭam — 其他人吃剩的食物;api — 還有;ca — 和;amedhyam — 不能接觸的;bhojanam — 吃進;tāmasa — 在黑暗的型態;priyam — 親切。</fs> | <fs medium>āyuḥ — 生命狀況;sattva — 生存;bala — 力量;ārogya — 健康;sukha — 快樂;prīti — 滿足;vivardhanāḥ — 增加;rasyāḥ — 多汁的;snigdhāḥ — 肥膩的;sthirāḥ — 容忍;hṛdyāḥ — 很能令人開心的;āhārāḥ — 食物;sāttvika — 良好的;priyāḥ — 可口的;kaṭu — 苦澀的;amla — 酸的;lavaṇa — 鹹的;ati-uṣṇa — 很辣的;tīkṣṇa — 有刺激性的;rūkṣa — 乾涸的;vidāhinaḥ — 熾熱的;āhārāḥ — 食物;sājasasya — 在熱情型態中的;iṣṭāḥ — 可口的;duḥkha — 困苦;śoka — 苦難;āmaya-pradāḥ — 引至疾病的;yāta-yāmam — 煑好後超過三小時才進食的食物;gata-rasam — 乏味的;pūti — 有嗅味的;paryuṣitam — 腐壞了的;ca — 還有;yat — 那;ucchiṣṭam — 其他人吃剩的食物;api — 還有;ca — 和;amedhyam — 不能接觸的;bhojanam — 吃進;tāmasa — 在黑暗的型態;priyam — 親切。</fs> |