使用者工具

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
bg17.24 [2024/10/16 21:07] hostbg17.24 [2024/10/20 21:46] (目前版本) host
行 1: 行 1:
-तस्माद् ॐ इत्युदाहृत्य यज्ञदानतप:क्रिया:+<WRAP center box  >17 章 24 節</WRAP> 
 + 
 +तस्माद् ॐ इत्युदाहृत्य यज्ञदानतप:क्रिया:\\
 प्रवर्तन्ते विधानोक्ता: सततं ब्रह्मवादिनाम् ॥ २४ ॥ प्रवर्तन्ते विधानोक्ता: सततं ब्रह्मवादिनाम् ॥ २४ ॥
-tasmād oṁ ity udāhṛtya +>tasmād oṁ ity udāhṛtya 
-yajña-dāna-tapaḥ-kriyāḥ +>yajña-dāna-tapaḥ-kriyāḥ 
-pravartante vidhānoktāḥ +>pravartante vidhānoktāḥ 
-satataṁ brahma-vādinām+>satataṁ brahma-vādinām 
 == 字譯 == == 字譯 ==
 <fs medium>tasmāt — 因此;om — 以「唵」開始;iti — 如此;udāhṛtya — 指出;yajña — 祭祀;dāna — 佈施;tapaḥ — 懺悔;kriyāḥ — 執行;pravartante — 開始;vidhāna-uktāḥ — 根據經典的規限;satatam — 經常;brahma-vādinām — 超然主義者的。</fs> <fs medium>tasmāt — 因此;om — 以「唵」開始;iti — 如此;udāhṛtya — 指出;yajña — 祭祀;dāna — 佈施;tapaḥ — 懺悔;kriyāḥ — 執行;pravartante — 開始;vidhāna-uktāḥ — 根據經典的規限;satatam — 經常;brahma-vādinām — 超然主義者的。</fs>

This website uses cookies. By using the website, you agree with storing cookies on your computer. Also, you acknowledge that you have read and understand our Privacy Policy. If you do not agree, please leave the website.

More information