使用者工具

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
bg17.2 [2024/10/16 16:33] hostbg17.2 [2024/10/20 21:06] (目前版本) host
行 1: 行 1:
-श्रीभगवानुवाच +<WRAP center box  >17 章 2 節</WRAP> 
-त्रिविधा भवति श्रद्धा देहिनां सा स्वभावजा ।+ 
 +श्रीभगवानुवाच\\ 
 +त्रिविधा भवति श्रद्धा देहिनां सा स्वभावजा ।\\
 सात्त्विकी राजसी चैव तामसी चेति तां श‍ृणु ॥ २ ॥ सात्त्विकी राजसी चैव तामसी चेति तां श‍ृणु ॥ २ ॥
-śrī-bhagavān uvāca +>śrī-bhagavān uvāca 
-tri-vidhā bhavati śraddhā +>tri-vidhā bhavati śraddhā 
-dehināṁ sā svabhāva-jā +>dehināṁ sā svabhāva-jā 
-sāttvikī rājasī caiva +>sāttvikī rājasī caiva 
-tāmasī ceti tāṁ śṛṇu+>tāmasī ceti tāṁ śṛṇu 
 == 字譯 == == 字譯 ==
 <fs medium>śrī bhagavān uvāca——具有至尊無上性格的神首說;tri-vidhā——三類;bhavati——成為;śraddhā——信仰;dehinām——體困了的;sā——那;sva-bhāva-jā——根據他的物質自然型態;sāttvikī——良好型態;rājasī——熱情型態;ca——還有;eva——肯定地;tāmasī——愚昧型態;ca——還有;iti——如此;tām——那;sṛṇu——從「我」這裏聽。  <fs medium>śrī bhagavān uvāca——具有至尊無上性格的神首說;tri-vidhā——三類;bhavati——成為;śraddhā——信仰;dehinām——體困了的;sā——那;sva-bhāva-jā——根據他的物質自然型態;sāttvikī——良好型態;rājasī——熱情型態;ca——還有;eva——肯定地;tāmasī——愚昧型態;ca——還有;iti——如此;tām——那;sṛṇu——從「我」這裏聽。 

This website uses cookies. By using the website, you agree with storing cookies on your computer. Also, you acknowledge that you have read and understand our Privacy Policy. If you do not agree, please leave the website.

More information