使用者工具

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
bg17.16 [2024/10/16 20:51] hostbg17.16 [2024/10/20 21:41] (目前版本) host
行 1: 行 1:
-मन:प्रसाद: सौम्यत्वं मौनमात्मविनिग्रह:+<WRAP center box  >17 章 16 節</WRAP> 
 + 
 +मन:प्रसाद: सौम्यत्वं मौनमात्मविनिग्रह:\\
 भावसंश‍ुद्धिरित्येतत्तपो मानसमुच्यते ॥ १६ ॥ भावसंश‍ुद्धिरित्येतत्तपो मानसमुच्यते ॥ १६ ॥
-manaḥ-prasādaḥ saumyatvaṁ +>manaḥ-prasādaḥ saumyatvaṁ 
-maunam ātma-vinigrahaḥ +>maunam ātma-vinigrahaḥ 
-bhāva-saṁśuddhir ity etat +>bhāva-saṁśuddhir ity etat 
-tapo mānasam ucyate+>tapo mānasam ucyate 
 == 字譯 == == 字譯 ==
 manaḥ-prasādaḥ — 心意的滿足;saumyatvam — 沒有對別人口是心非;maunam — 穩重;ātma — 自我;vinigrahaḥ — 控制;bhāva — 本性;saṁśuddhiḥ — 淨化;iti — 如此;etat — 那是;tapaḥ — 修行;mānasam — 心意的;ucyate — 據說。 manaḥ-prasādaḥ — 心意的滿足;saumyatvam — 沒有對別人口是心非;maunam — 穩重;ātma — 自我;vinigrahaḥ — 控制;bhāva — 本性;saṁśuddhiḥ — 淨化;iti — 如此;etat — 那是;tapaḥ — 修行;mānasam — 心意的;ucyate — 據說。

This website uses cookies. By using the website, you agree with storing cookies on your computer. Also, you acknowledge that you have read and understand our Privacy Policy. If you do not agree, please leave the website.

More information