使用者工具

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
bg17.16 [2024/10/16 20:51] hostbg17.16 [2024/10/20 21:41] (目前版本) host
行 1: 行 1:
-मन:प्रसाद: सौम्यत्वं मौनमात्मविनिग्रह:+<WRAP center box  >17 章 16 節</WRAP> 
 + 
 +मन:प्रसाद: सौम्यत्वं मौनमात्मविनिग्रह:\\
 भावसंश‍ुद्धिरित्येतत्तपो मानसमुच्यते ॥ १६ ॥ भावसंश‍ुद्धिरित्येतत्तपो मानसमुच्यते ॥ १६ ॥
-manaḥ-prasādaḥ saumyatvaṁ +>manaḥ-prasādaḥ saumyatvaṁ 
-maunam ātma-vinigrahaḥ +>maunam ātma-vinigrahaḥ 
-bhāva-saṁśuddhir ity etat +>bhāva-saṁśuddhir ity etat 
-tapo mānasam ucyate+>tapo mānasam ucyate 
 == 字譯 == == 字譯 ==
 manaḥ-prasādaḥ — 心意的滿足;saumyatvam — 沒有對別人口是心非;maunam — 穩重;ātma — 自我;vinigrahaḥ — 控制;bhāva — 本性;saṁśuddhiḥ — 淨化;iti — 如此;etat — 那是;tapaḥ — 修行;mānasam — 心意的;ucyate — 據說。 manaḥ-prasādaḥ — 心意的滿足;saumyatvam — 沒有對別人口是心非;maunam — 穩重;ātma — 自我;vinigrahaḥ — 控制;bhāva — 本性;saṁśuddhiḥ — 淨化;iti — 如此;etat — 那是;tapaḥ — 修行;mānasam — 心意的;ucyate — 據說。

本網站使用 Cookie。使用本網站即表示您同意在您的電腦上儲存 Cookie。此外,您確認已閱讀並瞭解我們的隱私權政策。如果您不同意,請離開本網站。

More information