差異處
這裏顯示兩個版本的差異處。
兩邊的前次修訂版前次修改 | |||
bg17.16 [2024/10/16 20:51] – host | bg17.16 [2024/10/20 21:41] (目前版本) – host | ||
---|---|---|---|
行 1: | 行 1: | ||
- | मन: | + | <WRAP center box >17 章 16 節</ |
+ | |||
+ | मन: | ||
भावसंशुद्धिरित्येतत्तपो मानसमुच्यते ॥ १६ ॥ | भावसंशुद्धिरित्येतत्तपो मानसमुच्यते ॥ १६ ॥ | ||
- | manaḥ-prasādaḥ saumyatvaṁ | + | >manaḥ-prasādaḥ saumyatvaṁ |
- | maunam ātma-vinigrahaḥ | + | >maunam ātma-vinigrahaḥ |
- | bhāva-saṁśuddhir ity etat | + | >bhāva-saṁśuddhir ity etat |
- | tapo mānasam ucyate | + | >tapo mānasam ucyate |
== 字譯 == | == 字譯 == | ||
manaḥ-prasādaḥ — 心意的滿足;saumyatvam — 沒有對別人口是心非;maunam — 穩重;ātma — 自我;vinigrahaḥ — 控制;bhāva — 本性;saṁśuddhiḥ — 淨化;iti — 如此;etat — 那是;tapaḥ — 修行;mānasam — 心意的;ucyate — 據說。 | manaḥ-prasādaḥ — 心意的滿足;saumyatvam — 沒有對別人口是心非;maunam — 穩重;ātma — 自我;vinigrahaḥ — 控制;bhāva — 本性;saṁśuddhiḥ — 淨化;iti — 如此;etat — 那是;tapaḥ — 修行;mānasam — 心意的;ucyate — 據說。 |