使用者工具

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
bg17.15 [2024/10/16 20:49] hostbg17.15 [2024/10/20 21:40] (目前版本) host
行 1: 行 1:
-अनुद्वेगकरं वाक्यं सत्यं प्रियहितं च यत् +<WRAP center box  >17 章 15  節</WRAP> 
 + 
 +अनुद्वेगकरं वाक्यं सत्यं प्रियहितं च यत् \\
 स्वाध्यायाभ्यसनं चैव वाङ्‍मयं तप उच्यते ॥ १५ ॥ स्वाध्यायाभ्यसनं चैव वाङ्‍मयं तप उच्यते ॥ १५ ॥
-anudvega-karaṁ vākyaṁ +>anudvega-karaṁ vākyaṁ 
-satyaṁ priya-hitaṁ ca yat +>satyaṁ priya-hitaṁ ca yat 
-svādhyāyābhyasanaṁ caiva +>svādhyāyābhyasanaṁ caiva 
-vāṅ-mayaṁ tapa ucyate+>vāṅ-mayaṁ tapa ucyate 
 == 字譯 == == 字譯 ==
 <fs medium>anudvega — 不攪動;karam — 產生;vākyam — 詞句;satyam — 真誠;priya — 親切;hitam — 有益;ca — 還有;yat — 那;svādhyāya — 吠陀研究;abhyasanam — 修習;ca — 還有;eva — 肯定地;vāṅmayaṁ — 聲音的;tapaḥ — 修行;ucyate — 據說。</fs> <fs medium>anudvega — 不攪動;karam — 產生;vākyam — 詞句;satyam — 真誠;priya — 親切;hitam — 有益;ca — 還有;yat — 那;svādhyāya — 吠陀研究;abhyasanam — 修習;ca — 還有;eva — 肯定地;vāṅmayaṁ — 聲音的;tapaḥ — 修行;ucyate — 據說。</fs>

This website uses cookies. By using the website, you agree with storing cookies on your computer. Also, you acknowledge that you have read and understand our Privacy Policy. If you do not agree, please leave the website.

More information