使用者工具

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
bg17.12 [2024/10/16 20:45] hostbg17.12 [2024/10/20 21:38] (目前版本) host
行 1: 行 1:
-अभिसन्धाय तु फलं दम्भार्थमपि चैव यत् ।+<WRAP center box  >17 章 12 節</WRAP> 
 + 
 +अभिसन्धाय तु फलं दम्भार्थमपि चैव यत् ।\\
 इज्यते भरतश्रेष्ठ तं यज्ञं विद्धि राजसम् ॥ १२ ॥ इज्यते भरतश्रेष्ठ तं यज्ञं विद्धि राजसम् ॥ १२ ॥
-abhisandhāya tu phalaṁ +>abhisandhāya tu phalaṁ 
-dambhārtham api caiva yat +>dambhārtham api caiva yat 
-ijyate bharata-śreṣṭha+>ijyate bharata-śreṣṭha
 taṁ yajñaṁ viddhi rājasam taṁ yajñaṁ viddhi rājasam
  
 == 字譯 == == 字譯 ==
 <fs medium>abhisandhāya — 想欲;tu — 但是;phalam — 結果;dambha — 驕傲;artham — 物質利益;api — 還有;ca — 和;eva — 肯定地;yat — 那;ijyate — 崇拜;bharata-.śreṣṭha — 啊,伯拉達人之長;tam — 那;yajñam — 祭祀;viddhi — 知道;rājasam — 在熱情型態中。 <fs medium>abhisandhāya — 想欲;tu — 但是;phalam — 結果;dambha — 驕傲;artham — 物質利益;api — 還有;ca — 和;eva — 肯定地;yat — 那;ijyate — 崇拜;bharata-.śreṣṭha — 啊,伯拉達人之長;tam — 那;yajñam — 祭祀;viddhi — 知道;rājasam — 在熱情型態中。
 +
 </fs> </fs>
 == 譯文 == == 譯文 ==

This website uses cookies. By using the website, you agree with storing cookies on your computer. Also, you acknowledge that you have read and understand our Privacy Policy. If you do not agree, please leave the website.

More information