使用者工具

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
bg17.1 [2024/10/16 16:31] hostbg17.1 [2024/10/20 21:06] (目前版本) host
行 1: 行 1:
-अर्जुन उवाच +<WRAP center box  >17 章 1 節</WRAP> 
-ये शास्त्रविधिमुत्सृज्य यजन्ते श्रद्धयान्विता:+ 
 +अर्जुन उवाच\\ 
 +ये शास्त्रविधिमुत्सृज्य यजन्ते श्रद्धयान्विता:\\
 तेषां निष्ठा तु का कृष्ण सत्त्वमाहो रजस्तम: ॥ १ ॥ तेषां निष्ठा तु का कृष्ण सत्त्वमाहो रजस्तम: ॥ १ ॥
-arjuna uvāca +>arjuna uvāca 
-ye śāstra-vidhim utsṛjya +>ye śāstra-vidhim utsṛjya 
-yajante śraddhayānvitāḥ +>yajante śraddhayānvitāḥ 
-teṣāṁ niṣṭhā tu kā kṛṣṇa +>teṣāṁ niṣṭhā tu kā kṛṣṇa 
-sattvam āho rajas tamaḥ+>sattvam āho rajas tamaḥ 
 == 字譯 == == 字譯 ==
 <fs medium>arjunaḥ uvāca — 阿尊拿說;ye — 那些;śāstra-vidhim — 經典的規限;utsṛjya — 放棄;yajante — 崇拜;śraddhayā — 完全的信仰;anvitāḥ — 擁有;teṣām — 他們的;niṣṭhā — 信仰;tu — 但是;kā — 那是什麼;kṛṣṇa — 啊,基士拿;sattvam — 在良好型態中;āho — 說;rajaḥ — 在熱情中;tamaḥ — 在愚昧中。</fs> <fs medium>arjunaḥ uvāca — 阿尊拿說;ye — 那些;śāstra-vidhim — 經典的規限;utsṛjya — 放棄;yajante — 崇拜;śraddhayā — 完全的信仰;anvitāḥ — 擁有;teṣām — 他們的;niṣṭhā — 信仰;tu — 但是;kā — 那是什麼;kṛṣṇa — 啊,基士拿;sattvam — 在良好型態中;āho — 說;rajaḥ — 在熱情中;tamaḥ — 在愚昧中。</fs>

This website uses cookies. By using the website, you agree with storing cookies on your computer. Also, you acknowledge that you have read and understand our Privacy Policy. If you do not agree, please leave the website.

More information