使用者工具

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
下次修改
前次修改
bg16.4 [2024/10/16 16:05] hostbg16.4 [2024/10/20 20:49] (目前版本) host
行 1: 行 1:
-दम्भो दर्पोऽभिमानश्च क्रोध: पारुष्यमेव च ।+<WRAP center box  >16 章 4 節</WRAP> 
 + 
 +दम्भो दर्पोऽभिमानश्च क्रोध: पारुष्यमेव च ।\\
 अज्ञानं चाभिजातस्य पार्थ सम्पदमासुरीम् ॥ ४ ॥ अज्ञानं चाभिजातस्य पार्थ सम्पदमासुरीम् ॥ ४ ॥
-dambho darpo ’bhimānaś ca +>dambho darpo ’bhimānaś ca 
-krodhaḥ pāruṣyam eva ca +>krodhaḥ pāruṣyam eva ca 
-ajñānaṁ cābhijātasya +>ajñānaṁ cābhijātasya 
-pārtha sampadam āsurīm+>pārtha sampadam āsurīm 
 == 字譯 == == 字譯 ==
 <fs medium>dambhaḥ — 驕傲;darpaḥ — 自大;abhimānaḥ — 自負;ca — 和;krodaḥ — 憤怒;pāruṣyam — 苛刻;eva — 肯定地;ca — 和;ajñānam — 愚昧;ca — 和;abhijātasya — 一個生於;pārtha — 啊,彼利妲之子;sampadam — 本性;āsurīm — 邪惡的。</fs> <fs medium>dambhaḥ — 驕傲;darpaḥ — 自大;abhimānaḥ — 自負;ca — 和;krodaḥ — 憤怒;pāruṣyam — 苛刻;eva — 肯定地;ca — 和;ajñānam — 愚昧;ca — 和;abhijātasya — 一個生於;pārtha — 啊,彼利妲之子;sampadam — 本性;āsurīm — 邪惡的。</fs>

This website uses cookies. By using the website, you agree with storing cookies on your computer. Also, you acknowledge that you have read and understand our Privacy Policy. If you do not agree, please leave the website.

More information